________________ 500 ] [ श्रीमदागमसुधासिन्धुः तृतीयो विभागः लोया देवाणुप्पिया ! विजयस्स गाहावइस्स सुलद्धे णं देवाणुप्पिया ! माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स जस्स णं गिहंसि तहारूवे साधु साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पाउब्भूयाई, तंजहावसुधारा वुट्ठा जाव अहो दाणे 2 घुटे, तं धन्ने कयत्थे कयपुन्ने कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स विजयस्स गाहावइस्स 2, 8 / तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमटुं सोचा निसम्म समुप्पन्न-संसए समुप्पन्न-कोउहल्ले जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छइ 2 पासइ विजयम्स गाहावइस्स गिहंसि वसुहारं वुट्ट दसद्धवन्नं कुसुमं निवडियं ममं च णं विजयस्स गाहावइस्स गिहायो पडिनिवखममाणं पासति 2 हटुतु? जेणेव ममं अंतिए तेणेव उबागच्छति 2 ममं तिक्खुत्तो श्रायाहिणपयाहिणं करेइ 2. ममं वंदइ नमसइ 2 ममं एवं वयासी-तुझे णं भंते ! ममं धम्मायरिया ग्रहन्नं तुझ धम्मंतेवासी 1 / तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमट्ठनो श्राढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तए णं अहं गोयमा ! रायगिहायो नगरायो पडिनिक्खमामि 2 णालंदं बाहिरियं मज्झमज्झेणं निग्गच्छामि जेणेव तंतुवायसाला तेणेव उवागच्छामि 2 दोच्चं मासखमणं उवसंपजित्ताणं विहरामि 10 / तए णं अहं गोयमा ! दोच्चं मासक्खमण-पारणगंसि तंतुवायसालायो पडिनिक्खमामि 2 नालंदं 'बाहिरियं मझमझेणं जेणेव रायगिहे नगरे जाव अडमाणे पाणंदस्स गाहावइस्स गिहं अणुप्पविट्ठ 11 / तए णं से पाणंदे गाहावती ममं एजमाणं पासति एवं जहेव विजयस्स नवरं ममं विउलाए खजगविहीए पडिलाभेस्सामीति तुट्टे सेसं तं चेव जाव तच्चं मासक्खमणं उपसंपजित्ताणं विहरामि 12 / तए गणं अहं गोयमा ! तच्चमासक्खमणपारणगंसि तंतुवायसालायो पडिनिक्खमामि 2 तहेव जाव अडमाणे सुणंदस्स गाहावइस्स