________________ 822 ) / श्रीमदागमसुधासिन्धुः / तृतीयो विभागः रासी चउकएणं अवहारेणं अबहीरमाणे दोपज्जवपिए जे णं तस्स रासिस्स अवहारसयमा तेयोया सेतं तेश्रोयदावरजुम्मे 7, जे णं रासी चउक्कएणं श्रवहारेणं अवहीरमाणे एगपजवसिए जेणं तस्स रासिस्स अवहारसमया तेश्रोया सेत्तं तेयोयकलियोगे 8, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे 1, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मतेयोए 10, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपजवसिए जे णं तस्त रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मदावरजुम्मे 11, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावारजुम्मा सेत्तं दावरजुम्मकलियोए 12, जे णं रासी चउक्कएणं अवहारेणं अबहीरमाणे चउपजवसिए जे णं तस्स रासिरस अवहारसमया कलियोगा सेतं कलियोगकडजुम्मे 13, जे णं रासी उकएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगतेयोए 14, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे दुपजवमिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगदावरजुम्मे 15 / जे णं रासी चउकएणं अवहारेणं अबहीरमाणे एगपजवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलियोगे 16, से तेणटेणं जाव कलियोगकलिगोगे 2 // सूत्रं 855 / / कडजुम्म-कडजुम्मएगिदिया णं भंते ! कयो उववज्जंति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाश्रो 1 / ते गां भंते ! जीवा एगसमएणं केवइया उखवज्जति ?, गोयमा ! सोलस वा संखेना वा असंखेजा वा अणंता वा उबवज्जति 2 / ते णं भंते ! जीवा समए समए पुच्छा, गोयमा ! ते णं अणंता समए समए अवहीरमाणा 2