________________ श्रीमद्व्याख्याप्रज्ञप्ति(श्रीमद्भगवति)सूत्र :: शतकं 34 : अवांतर श०१ उ०१ ] [ 817 काइयाणां पजत्तगाणं 26 / एगिदिया णं भंते ! को उववज्जति कि नरइएहिंतो उववज्जति ? जहा वक्कंतीए पुढविकाइयाणं उबवायो 27 / एगिदियाणं भंते ! कइ समुग्घाया पराणता ?, गोयमा ! चत्तारि समुग्घाया पराणत्ता, तंज़हा-वेदणासमुग्घाए जाव वेउब्वियसमुग्घाए 28 / एगिदिया णं भंते ! कि तुल्लट्ठितीया तुलविसेसाहियं कम्मं पकरेंति ?, तुल्लट्ठितीया वमायविसेसाहियं कम्मं पकरेंति ? वेमायद्वितीया तुलविसेसाहियं कम्म पकरेंति ? वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेंति ?, गोयमा ! अत्थेगइया तुलद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगइया तुलद्वितीया चमायविसेसाहियं कम्मं पकरेंति अत्यंगइया वेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्यंगइया वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेंति 21) में केण?णं भंते ! एवं वुच्चइ अत्थेगइमा तुल्लट्ठितीया जाव वेमायविसेसाहियं कम्मं पकरेंति ?, गोयमा ! एगिदिया चउबिहा पन्नत्ता, तंजहां-पत्थेगइया ममाउया समोववन्नगा 1 अत्थेगइया समाउया विसमोववनगा 2 अत्थेगइया विसमाउया समोववन्नगा 3 अत्यंगइया विसमाउया विसमोववन्नगा 4, नत्थ गां जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति 1 तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति 2 तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति 3 तत्थ णं जे ते विसमाउया विसमोववनगा ते गां वेमायट्टिइया मायविसेसाहियं कम्म पकरेंति 4, से तेणटेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेंति 30 / सेवं भंते ! 2 जाव विहरति 31 // सूत्रं 851 // . // इति चतुस्त्रिंशत्तमशतके प्रथमावन्तरशतके प्रथम उद्देशकः // 34-1-1 //