________________ 802 ] [ श्रीमदागमसुधासिन्धु :: तृतीयो विभाग // अथ उद्वर्त्तनाख्यं द्वात्रिंशत्तमं शतकम् / खुड्डागकडजुम्मनेरइया णं भंते ! अणंतरं उध्वट्टित्ता कहिं गच्छंति ? कहिं उववज्जंति ? किं नेरइएसु उववज्जति तिरिक्खजोणिएसु उववज्जति उब्वट्टणा जहा वक्तीए 1 / ते णं भंते ! जीवा. एगसमएणं केवइया उव्वट्टति ?, गोयमा ! चत्तारि वा अट्ट वा बारस वा सोलस वा संखेजा वा असंखेजा वा उबट्टति 2 / ते णां. भंते ! जीवा कहं उन्वट्टति ?, गोयमा ! से जहा नामए पवए एवं तहेव, एवं सो. चेव गमयो जाव अायप्पयोगेणं उबट्टति नो परप्पयोगेणं उबट्टति 3 / रयणप्पभापुढविनेरइए खुड्डागकडजुम्मे, एवं रयणप्पभाएवि एवं जाव अहेसत्तमाए 4 / एवं खुड्डाग. तेयोग-खुड्डाग-दावरजुम्म-खड्डागकलियोगा नवरं परिमाणं जाणियव्वं, सेसं तं चेव 5 / सेवं भंते ! 2 त्ति जाव विहरइ 6. // सूत्रं 42 // 32-1 / / कराहलेस्स-कडजुम्मनेरइया एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्दे सगा भणिया तहेव उवट्टणासएवि अट्ठावीसं उद्दे सगा भाणियव्वा निरवसेसा नवरं उबट्टतित्ति अभिलायो भाणियव्वो, सेसं तं चेव 1 / सेवं भते ! २त्ति जाव विहरइ 2 // सूत्रं 843 // 32-28 // उववट्टणासयं समत्तं // ..... . // इति द्वाविशत्तमं शतकम् // 32 // . // अथ एकेन्द्रियाख्यं त्रयस्त्रिंशत्तमं शतकम् // ( अवान्तरद्वादशशतकोपेतम् ) कतिविहा णं भंते !. एगिदिया पन्नत्ता ?, गोयमा ! पंचविहा एगिदिया पराणत्ता, तंजहा-पुढविकाइया जाव वणस्सइकाइया 1 / पुढविकाइया णं भंते ! कतिविहा पराणता ?, गोयमा ! दुविहा पराणत्ता, तंजहा-सुहुम