________________ श्रीमव्याख्याप्रज्ञप्ति(श्रीमद्भगवति सूत्रं :, शतकं 24 :: उद्देशकः 24 ] [707 उववन्नो जहन्नेणं तिपलिग्रोवमं उक्कोसेणवि तिपलियोवमं एस चेव वत्तव्वया नवरं ठिती जहन्नेणं तिन्नि पलियोवमाई उक्कोसेणवि तिन्नि पलियोवमाइं सेसं तहेव कालादेसेणं जहराणेणं छप्पलिग्रोवमाइं उक्कोसेणवि छप्पलिश्रोवमाइंति एवतियं 3, 4 / सो चेव अप्पणा जहन्नकालट्टितियो जाबो जहराणेणं पलिश्रोवमट्ठितिएसु उकोसेणं पलिश्रोवमट्ठितिएसु एस चेव वत्तव्वया नवरं श्रोगाहणा जहराणेणं धणुहपुहुत्तं उकोसेणं दो गाउयाई, ठिती जहन्नेणं पलिग्रोवमं उक्कोसेगावि पलियोवमं सेसं तहेव, कालादेसेणं जहराणेणं दो पलिग्रोवमाइं उक्कोसेणंपि दो पलिश्रोवमाई एवतियं कालं जाव करेजा 6, 5 / सो चेव अप्पणा उक्कोसकालद्वितीयो जायो श्रादिलगमगसरिसा तिनि गमगा णेयव्वा नवरं ठिति कालादेसं च जाणेजा 1, 6 / जइ संखेन्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति जाव संखेजवासाउयस्स जहेव असुरकुमारेसु उववजमाणस तहेव नववि गमा, नवरं ठिति संवेहं च जाणेजा जाहे य अप्पणा जहन्नकालद्वितियो भवति ताहे तिसुवि गमएसु सम्मदिट्ठीवि मिच्छादिट्ठीवि णो सम्मामिच्छादिट्टी दो नाणा दो अन्नाणा नियमं सेसं तं चेव 7 / जइ मणुस्सेहितो उववज्जति भेदो जहेब जोतिसिएसु उववजमाणस जाव असंखेजवासाउय-सन्निमणुस्से णं भंते ! जे भविए सोहम्मे कप्पे देवत्ताए उववजित्तए एवं जहेव असंखेजवासाउयस्स सन्निपंचिदियतिरिक्खजोणिस्स सोहम्मे कप्पे उववजमाणस्स तहेव सत्त गमगा नवरं श्रादिलएसु दोसु गमएसु योगाहणा जहन्नेणं गाउयं उक्कोसेणं तिन्नि गाउयाई, ततियगमे जहन्नेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई,चउत्थगमए जहन्नेणं गाउयं उक्कोसेणवि गाउयं, पच्छिमएसु गमएसु जहन्नेणं तिनि गाउयाई उक्कोसेणं तिन्नि गाउयाई सेसं तहेव निरवसेसं 1, 8 / जइ संखेजवासाउयसन्निमणुस्सेहितो एवं संखेजवासाउयसन्निमणुस्से जहेव असुरकुमारेसु उववज अयणा जनसमामिच्छादि भदो जहेब जोतिविए मोहम्मे कायख