________________ 680 ] _ [ श्रीमदागमसुधासिन्धुः / तृतीयो विभागः उववजितए से णं भंते ! केवतिकालं ?, गोयमा ! जहराणेणं अंतोमुहुतद्वितीएसु उक्कोसेणं बावीसंवाससहस्सद्वितीएसु 2 / ते णं भंते ! जीवा एगममए जाव उववज्जति ?, गोयमा ! जहन्नेणां एको वा दो वा तिन्नि वा उक्कोसेणं संखेजावा असंखेजा वा उववज्जति 3 / छेवट्ठसंघयणी श्रोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोयमणाई, हुंडसंठिया तिन्नि लेसायो, सम्मदिट्ठीवि मिच्छादिट्ठीवि नो सम्मामिच्छादिट्ठी, दो णाणा दो अन्नाणा नियम णो मणजोगी वयजोगीवि कायजोगीवि, उवयोगो दुविहोवि, चत्तारि सन्नाथो चत्तारि कसाया, दो इंदिया पन्नत्ता, तंजहा-- जिभिदिए य फासिदिए य, तिन्नि समुग्घाया सेसं जहा पुढविकाइयाणं णवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई एवं अणुबंधोऽवि, सेसं तं चेव, भवादेसेणं जहराणेणं दो भवग्गहणाई उक्कोसेणं संखेजाइं भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं संखेज्जं कालं एवतियं कालं जाव करेजा 1, सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया सव्वा 2, सो चेव उक्कोसकालट्ठितिएसु उववन्नो एसा चेव बेदियस्स लद्धी नवरं भवादेसेणं जहरणेणं दो भवग्गहणाई. उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेगां जहरणेगां बावीसं वाससहस्साई अंतोमुहुत्तमभहियाई उक्कोसेगां अट्ठासीति वाससहस्साई अडयालीसाए संवच्छरेहिं अमहियाइं एवतियं कालं जाव करेजा 3, सो चेव अप्पणा जहन्नकालद्वितीयो जायो तस्सवि एस चेव वत्तव्वया तिसुवि गमएसु नवरं इमाई सत्त णाणत्ताई सरीरोगाहणा जहा पुढविकाइयाणां णो सम्मदिट्टी मिच्छदिट्ठी णो सम्मामिच्छादिट्ठी दो अन्नाणा णियमं णो मणजोगी णो वयजोगी कायजोगी ठिती जहन्नेणं अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं अज्झवसाणा अपसत्था अणुबंधो जहा ठिती संवेहो तहेव आदिल्लेसु दोसु गमएसु तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाई कालादेसेणं जहन्नेगां बावीसं