________________ श्रीमदयाल अंतोमुटुत्ता उकालद्वतीएमु उन एवं चेव वालणं श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र :: शतकं 24 :: उद्देशकः 12 ] [ 677 जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं कालं एवतियं जाव करेजा 1, सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तठितीएसु उक्कोसेणवि. अंतोमुहुत्तट्टिीएसु एवं चैव वत्तव्वया निरवसेसा 2, सो चेव उकोसकालद्वितीएसु। / "उपवनो . जहन्नेणं बावीसवाससहस्सद्वितीएसु. उक्कोसेणवि बाबींसवाससहस्सट्टितीएसु सेसं तं चेव जाव अणुबंधोति, वरं जहन्नेणं एको वा दो वा तिन्नि वा उक्कीसेणं संखेज्जा वा असंखेजा वा उववज्जेजा भवादेसेणं जहराणेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहसणेणं बावीसं वाससहस्साई अंतोमुत्तमभहियाई उक्कोसेंणं छावत्तरि वास(संहस्सु. तरं) सयसहस्सं एवतियं कालं जाव करेजा 3, सो चेव अपणा जहन्नकालद्वितीयो जात्रो सो चेव पढमिल्लयो गमश्रो भाणियव्यो, नवरं लेस्सायो तिन्नि ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं अप्पमत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव 4, सो चेव जहन्नकालट्टितीएसु उववन्नो एसो चेव चउत्थगमगवत्तव्वया भाणियव्वा 5, मो चेव उक्कोसकालद्वितीएसु उववन्नो एस चेव वत्तव्वया नवरं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेगां संखेजा वा असंखेज्जा वा जाव भवादेमंगां जहन्नेणं दो भवग्गहणाई उकोसेणां अट्ठ भवग्गहणाई कालादेसेगां जहन्नेगां बावीसवाससहस्साइं अंतोमुहुत्तमभहियाई उकोसेगां अट्ठासीई वाससहस्साई चउहिं अंतोमुहुत्तेहिं अभहियाई एवतियं कालं जाव करेजा 6, सो चेव अप्पणा उक्कोसकालद्वितीयो जायो एवं तझ्यगमगसरिसो निरवसेसो भाणियब्यो, नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीसं वाससहस्साई 7, सो चेव जहन्नकालट्टितीएसु उववन्नो जहन्नेगां अंतोमुहुत्तं उक्कोसेगवि अंतोमुहत्तं, एवं जहा सत्तमगमगो जाव भवादेसो, कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्भहियाई