________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतकं 24 :: उद्देशकः 1] / 675 जहन्नेणं दस वाससहस्सं उक्कोसेणं देसूणाई दो पलियोवमाइं एवं जहेव असंखेजवासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिला तिन्नि गमगा तहेव इमस्सवि, नवरं पढमबितिएसु गमएसु सरीरोगाहणा जहन्नेणं सातिरेगाई पंचधणुसयाई उक्कोसेणं तिन्नि गाउयाई तइयगमे श्रोगाहणा जहन्नेणं देसूणाई दो गाउयाई उक्कोसेणं तिनि गाउयाई सेसं तं चेव 3, सो चेव अप्पणा जहन्नकालद्वितीयो जायो तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स तहेव निरवसेसं 6, सो चेव अप्पणा उक्कोसकालद्वितीयो जात्रो तस्स तिसुवि गमएसु जहा तस्म चेव उक्कोसकालट्ठितियस्स असुरकुमारेसु उववजमाणस्स नवरं णागकुमारठ्ठिति संवेहं च जाणेजा, सेसं तं चेत्र 1, 1 ।जइ संखेन्जवासाउयसन्निमणुस्सेहितो उववज्जति किं पजत्तसंखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति अपजत्तसंखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति?, गोयमा ! पजनसंखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति णो अपजत्तसंखेन्जवासाउयसन्निमणुम्सेहितो उववज्जति 10 / पजत्तसंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए णागकुमारेसु उववजित्तए से णं भंते ! केवतियट्टितीएसु उववजइ ?, गोयमा ! जहन्नेणं दसवाससहस्सं उक्कोसेणं देसूणदोपलिश्रोवमट्टिती 11 / एवं जहेव असुरकुमारेसु उववजमाणस्स सच्चेव लद्धी निरवसेसा नवसु गमएसु णवरं णागकुमारट्ठिति संवेहं च जाणेजा 12 / सेवं भंते ! 2 ति जाब विहरइ 13 // सूत्र 616 // चउवीसतिमे सए ततिश्री समत्तो // 24-3 // श्रवसेसा सुवनकुमाराई जाव थणियकुमारा एए अट्ठवि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा, सेवं भंते ! सेवं भंतेत्ति जाव विहरइ // सूत्रं 700 // चउवीसतिमे सते एकारसमो उद्देसो समत्तो // 24-11 //