________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 24 :: उद्देशकः 1] [665 सो चेव जहन्नकालद्वितीएसु उववन्नो सच्चेव लद्धी संवेहोवि तहेव सत्तमगमगसरिसो 8, 14 / सो चेव उक्कोसकालद्वितीएसु उववन्नो एस चेव लद्धी जाव अणुबंधोत्ति भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उकोसेणं पंच भवग्गहणाई कालादेसेणं जहन्नेणं तेत्तीससागरोदमाई दोहिं पुव्वकोडीहि अब्भहियाइं उक्कोसेणं छावट्टि सागरोवमाइं तिहिं पुव्व कोडीहिं अब्भहियाई एवतियं कालं सेवेजा जाव करेजा 15 // सूत्रं 615 // जइ मणुस्सेहितो उववज्जति कि सन्निमणुस्सेहितो उववज्जति असन्निमणुस्सेहितो उवव जंति ?, गोयमा ! सन्निमणुस्सेहिंतो उववज्जति णो असन्नीमणुस्सेहितो उववज्जति 1 / जइ सन्निमणुस्सेहितो उववज्जंति किं संखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति असंखेजवासाउय जाव उववज्जति ?, गोयमा ! संखेजवासाउय-सन्निमणुस्सेहितो णो असंखेजवासाउय जाव उववज्जति 2 / जइ संखेजवासा जाव उववज्जति किं पजत्तसंखेजवासाउय-सन्निमणुस्सेहितो उववज्जति अपजनसंखेजवासाउय सन्निमणुस्सेहितो उववज्जति ?, गोयमा ! पजत्तसंखेजवासाउय-सन्निमणुस्सेहितो उववज्जंति नो अपज्जत्तसंखेजवासाउय जाव उववज्जति 3 / पजत्तसंखेजवासाउय-सन्निमणुस्से णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! कति पुढवीसु उववज्जेजा?, गोयमा ! सत्तसु पुढवीसु उववज्जेजा, तंजहा-रयणप्पभाए जाव अहेसत्तमाए 4 / पजत संखेजवासाउय-सन्निमणुस्से णं भंते ! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालटिइएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेजा 5 / ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा उववज्जति संघयणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणं पंचधणुसयाई, एवं सेसं जहा सन्निपंचिंदिय तिरिक्खजोणियाणं जाव भवादेसोत्ति नवरं चत्तारि