________________ 528 ) / श्रीमदागमसुधासिन्धुः / तृतीयो विभागः निग्गंथेहिं सद्धिं मालुयाकच्छगायो पडिनिक्खमति 2 जेणेव साण(ल)कोट्ठा चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवं महावीरं तिक्खुत्तो पायाहीण पयाहीणं करेइ 2 जाव पज्जुवासति 1 / सीहादि समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूणं ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परून्ने, से नूणं ते सीहा ! अष्टे सम? ?, हंता अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइ8 समाणे अंतो छराहं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाइं श्रद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुमं सीहा ! मेंढियगाम नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अत्थि से श्रन्ने पारियासिए मजारकडए कुक्कुडमंसए तमाहराहि एएणं अट्ठो 10 / तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुढे जाव हियए समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता अतुरिय-मत्रवल-मसंभंतं मुहपोत्तियं पडिलेहेति 2 जहा गोयमसामी जाव जेणेव ममणे भगवं महावीरे तेणेव उवागच्छति 2 समणं भगवं महावीरं वंदति नमसति 2 समणस्स भगवयो महावीरस्स अंतियायो साण(ल)कोट्ठयायो चेइयायो पडिनिक्खमति 2 अतुरिय जाव जेणेव मेंढियगामे नगरे तेणेव उवागच्छति 2 मेंढियगामं नगरं मझमज्मेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवागच्छति 2 रेवतीए गाहावतिणीए गिहं अणुप्पवि? 11 / तए णं सा रेवती गाहावतिणी सीहं यणगारं एजमाणं पासति 2 हट्टतुट्ठहियया खिप्पामेव भासणायो अभुट्टेइ 2 सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ 2 तिक्खुत्तो यायाहीण-पयाहीणं करेइ 2 वंदति नमंसति 2 एवं बयासीसंदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं ?, तए णं से सीहे