________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतकं 2 :: उ० 1. ] [ 53 पडिपुच्छण-पज्जुवासणयाए ? एगस्सवि पायरियस्स धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए निस्सेयामए प्राणुगामियत्ताए भविस्सइत्तिकटु बहवे उग्गा उग्गपुत्ता एवं भोगा राइराणा खत्तिया माहणा भडा जोहा मलई लेच्छई अराणे य बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहपभियो जाव उकिट्ठ-सीहनाय-बोलकलयलरवेणं समुद्द-रवभूयंपिव करेमणा सावत्थीए नयरोए मज्झ मज्झेणं निगच्छंति] परिसा निगच्छइ 6 / तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयम8 सोचा निसम्म इमेवास्वे अभत्थिए वितिए पत्थिए मणोगए संकप्पे समुप्पजित्था एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसित्ता सकारेत्ता सम्माणित्ता कलाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाई च णं एयाख्वाइं अट्ठाई हेऊइं पसिणाई कारणाइं वागरणाई पुच्छित्तएत्तिकट्टु एवं संपेहेइ 2 जेणेव परिवायावसहे तेणेव उवागच्छइ 2 त्ता तिदंडं च कुडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणायो य पाउयायो य धाउरत्तायो य गेराहइ गेराहइत्ता परिवायावसहीयो पडिनिक्खमइ पडिनिक्खमइत्ता तिदंड-कुडिय कंचणिय-करोडिय-भिसिय-केसरिय-छन्नालय-ग्रंकुसयपवित्त-गणेत्तिय हत्थगए छत्तोवाहणसंजुत्ते धाउरत्त वत्थपरिहिए सावत्थीए नगरीए मझमझेणं निगछइ निगच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए 7 /