SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतकं 12:: उ० 8 ] [437 उकोसेणं चउरासीई पुवसयसहस्साई 4 / भावदेवाणं पुच्छा, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई 5 // सूत्रं 463 // भवियदव्वदेवा णं भंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विजवि. त्तए ?, गोयमा ! एगत्तंपि पभू विउवित्तए पुहुर्तपि पभू विउवित्तए, एगत्तं विउव्वमाणे एगिदियख्वं वा जाव पंचिंदियरूवं वा पुहुत्तं विउव्वमाणे एगिदियख्वाणि वा जाव पंचिंदियख्वाणि वा ताई संखेजाणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विउव्वंति विउवित्ता तो पच्छा अप्पणो जहिच्छियाई कजाई करेंति 1 / एवं नरदेवावि, एवं धम्मदेवावि 2 | देवाधिदेवाणां पुच्छा, गोयमा ! एगतंपि पभू विउब्वित्तए पुहुत्तंपि पभू विउवित्तए नो चेव णं संपत्तीए विउव्विसु वा विउविति वा विउविस्संति वा 3 / भावदेवाणां पुच्छा, जहा भवियदव्वदेवा 4 // सूत्रं 464 // भवियदव्वदेवाणं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छति ? कहिं उववज्जति ? किं नेरइएसु उववज्जति ? जाव देवेसु उववज्जति ?, गोयमा! नो नेरइएसु उववज्जंति नो तिरिक्खजोणिएसु उववज्जति नो मणुस्सेसु उववज्जंति देवेसु उववज्जंति, जइ देवेसु उववज्जति सब्वदेवेसु उववज्जति जाव सम्वट्ठसिद्धत्ति 1 / नरदेवा णं भंते ! अणंतरं उध्वट्टित्ता पुच्छा, गोयमा ! नेरइएसु उववज्जति नो तिरिक्खजोणियेसु उववज्जति नो मणुस्सेसु उववज्जति णो देवेसु उववज्जति 2 / जइ नेरइएसु उववज्जंति, सत्तसुवि पुढवीसु उववज्जति 3 / धम्मदेवा णं भंते ! अणंतरं पुच्छा, गोयमा ! नो नेरइएसु उववज्जेजा नो तिरिक्खजोणिएसु उववज्जेजा नो मणुस्सेसु उववज्जेजा देवेसु उववज्जति 4 / जइ देवेसु उववज्जति किं भवणवासि पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववज्जति नो वाणमंतरदेवेसु उववज्जति नो जोइसियदेवेसु उववजंति वेमाणियदेवेसु उववज्जंति 5 / सव्वेसु वेमाणिएसु उववज्जंति जाव सव्वट्ठसिद्ध-अणुत्तरोववाइएसु
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy