SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 394 ] [ श्रीमदागमसुधासिन्धुः। द्वितीयो विभागः घरायो पडिनिक्खमइ पडिनिक्खमित्ता उस्सुक्कं उकरं उकिट्ठ अदिज्ज अमिज्ज अभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावर-नाडइज कलियं अणेग-तालावराणुचरियं अणुद्धय-मुइंगं अमिलाय-मल्लदामं पमुइय-पक्कीलियं सपुर-जण-जाणवयं (विजय-वेजइयं) दसदिवसे ठिइवडियं करेति 2 / तए णं से बले राया दसाहियाए ठिइवडिवाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ 3 / तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे टिइवडियं करेइ तइए दिवसे चंदसूरदंसणियं करेइ छ8 दिवसे जागरियं करेइ एकारसमे दिवसे वीतिक्कते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाविति 2 जहा सिवो जाव खत्तिए य पामतेति 2 तश्रो पच्छा राहाया कयबलिकम्मा तं चेव जाव सकारेंति सम्माणेति 2 तस्सेव मित्तणाति जाव राईण य खत्तियाण य पुरश्रो अजय-पजय-पिउपजयागयं बहुपुरिस-परंपरप्परूदं कुलागुरूवं कुलसरिसं कुलसंताण-तंतुवद्धणकरं अयमेयाख्वं गोन्नं गुणनिष्फन्नं नामधेज्जं करेंतिजम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अम्हं एयस्स दारगस्स नामधेज्जं महब्बले, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति महब्बलेत्ति 4 / तए णं से महब्बले दारए पंचधाईपरिग्गहिए, तंजहा-खीरधाईए एवं जहा दढपइन्ने जाव निवाय. निबाघायंसि सुहंसुहेणं परिवड्डति 5 / तए णं तस्स महब्बलस्स दारगस्स अम्मापियरो अणुपुटवेणं ठितिरडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं. वा पजपावणं वा कराणवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च अन्नाणि य बहूणि गम्भाधाण-जम्मण-मादियाई कोउयाई करेंति 6 /
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy