SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सत्रं : शतकं 11 : उ० 11] [361 निसम्म हट्टतुट्ठ जाव हयहियया तं सुविणं योगिरहति 2 ईहं अणुप्पविसंति अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति 2 त्ता अन्नमन्नेणं सद्धिं संचालेंति 2 तस्स सुविणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रन्नो पुरषो सुविणसस्थाई उचारेमाणा 2 एवं वयासीएवं खलु देवाणुप्पिया ! अम्हं सुविणसत्थंसि वायालीसं सुविणा तीसं महासुविणा बावत्तरि सब्वसुविणा दिट्टा, तत्थ णं देवाणुप्पिया ! तित्थगरमायरो वा चकवट्टिमायरो वा तित्थगरंसि वा चकवट्टिसि वा गभं वकममाणंसि एएसिं तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझति, तंजहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं। पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च 14 // 1 // 14 / वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणसि एएसिं चोद्दसराहं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ता णं पडिबुज्झति, बलदेवमायरो वा बलदेवसि गम्भं वकममाणंसि एएसिं चोदसराहं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुझति, मंडलियमायरो वा मंडलियंसि गम्भं वकममाणंसि एतेसि णं चउदसराहं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ता णं पडिबुज्झति 15 / इमे य णं देवाणुप्पिया ! पभावतीए देवीए एगे महासुविणे दिट्ट, तं श्रोराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्टि जाव मंगलाकारए णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ट, अत्यलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! रजलाभो देवाणुप्पिए !, एवं खलु देवाणुप्पिए / पभावती देवी नवराहं मासाणं बहुपडिपुन्नाणं जाव वीतिक्कंताणं तुम्हं कुलकेउं जाव पयाहिति, सेऽविय णं दारए उम्मुक्कबालभावे जाव रजवई राया भविस्सइ अणगारे वा भावियप्पा, तं थोराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ठ
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy