________________ श्रीमत्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतक 1 : उ० 3] [10 जगुणे, तिरियजोणियअसनियाउए असंखेजगुणे, नेरइए असन्निपाउए असंखेजगुणे 3 / सेवं भन्ते ! सेवं भन्ते ! ति जाव विहरति // सू० 26 // वितियो उद्दे सश्रो समत्तो॥ // इति प्रथमशतके द्वितीय उद्देशकः // 1-2 // // अथ प्रथमशतके काङक्षाप्रदोषाख्य-तृतीयोद्देशकः // _____ जीवा णं भन्ते ! कंखामोहणिज्जे कम्मे कडे ?, हंता कडे 1 / से भन्ते ! किं देसेणं देसे कडे ? 1 देसेणं सव्वे कडे ? 2 सव्वेणं देसे कडे ? 3 सब्वेणं सब्बे कडे ? 4, २।गोयमा !नो देसेणं देसे कडे 1 नो देसेणं सब्वे कडे 2 नो सब्वेणं देसे कडे 3 सव्वेणं सव्वे कडे 4, 3 / नेरइया णं भन्ते ! कंखामोहणिज्जे कम्मे कडे ?, हंता कडे, जाव सव्वेणं सव्वे कडे 4, 5 / एवं जाव वेमाणियाणं दंडयो भाणियव्यो 6 // सू० 27 // जीवा णं भन्ते ! कंखामोहणिज्जं कम्मं करिसु ?, हंता करिंसु 1 / तं भन्ते ! किं देसेणं देसं करिसु ?, एएणं अभिलावेणं दंडयो भाणियब्वो जाव वेमाणियाणं, एवं करेंति एत्थवि दंडयो जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडयो जाव वेमाणियाणं 2 / एवं चिए चिणिंसु चिणंति चिणिस्संति, उवचिए उवचिणिंसु उवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिसु, वेदेति वेदिस्संति, निजरेंसु निजरेंति निजरिस्संति,गाहा-कडचिया उवचिया उदीरिया वेदिया य निजित्रा / ग्रादितिए चउभेदा तियभेदा पच्छिमा तिन्नि॥१॥ 3 // मू० 28 // जीवा णं भन्ते ! कंखामोहणिज्ज कम्मं वेदेति ?, हंता वेदेति / कहन्नं भन्ते : जीवा कंखामोहणिज्ज कम्मं वेदेति ?, गोयमा ! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिन्छिया भेदसमावना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्ज कम्मं वेदेति // सू० 21 // से नृणं भन्ते ! तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा !