________________ च पडुच्च वाउकामशरणयोगबंधे णं भय वा पहुंच रयणायवाणिय 278 ...., [श्रीमदगिमसुधार्सिन्धुः / द्वितीयो विभागः वेमाणिय-देवपंचिंदिय-वेउब्बिय-सरीरप्पयोगबंधे य अपजत्त-सव्वट्ठसिद्ध-अणुत्तरोववाइय जाव पयोगबंधे य 2 / वेउब्बियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसजोगसहव्वयाए जाव पाउयं वा लद्धिं वा पडुच्च वेउब्वियसरीरप्पयोगनामाए कम्मस्स उदएणं वेउब्वियसरीरप्पयोगबंधे 3 / वाउकाइय-एगिदिय-वेउब्विय-सरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरिय-सजोगसहब्बयाए तं चेव जाव लद्धिं च पडुच्च वाउकाइय-एगिदियवेउबिय जाव बंधो 4 / रयणप्पभापुढवि. नेरइय-पंचिंदिय-वेउब्बिय-सरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसयोगसहव्वयाए जाव पाउयं वा पडुच्च रयणप्पभापुढविसजोगसद्दव्वयाए जाव बंधे, एवं जाव अहेसत्तमाए 5 / तिरिक्खजोणियपंचिंदिय-वेउब्विय--सरीरपुच्छा, गोयमा ! वीरियसरीरप्पयोगबंधे जहा वाउकाइयाणं 6 / मणुस्सपंचिंदियवेउब्बिय-सरीरप्पयोगबंधे, एवं चेव, असुरकुमार-भवणवासि-देवपंचिंदिय-वेउब्विय-सरीरप्पयोगबधे जहा रयणप्पभापुढविनेरइया एवं जाव थणियकुमारा, एवं वाणमंतरा, एवं जोइसिया, एवं सोह. म्मकप्पोवगया वेमाणिया, एवं जाव अच्चुयगेवेजकप्पातीया वेमाणिया एवं चेव, श्रणुत्तरोववाइयकप्पातीया वेमाणिया एवं चेव ७।वेउब्वियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सव्वबंधे ?, गोयमा! देसबंधेवि सव्वबंधेवि, वाउकाइयएगिदिय एवं चेव रयणप्पभापुढविनेरइया एवं चेव, एवं जाव अणुत्तरोववाइया 8 | वेउब्वियसरीरप्पयोगबंधे णं भंते ! कालयो केवचिरं होइ ?, गोयमा ! सव्वबंधे जहन्नेणं एक्कं समयं उक्कोसेणं दो समया, देसबंधे जहन्नेणं एक समयं उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई 1 / वाउकाइएगिदिय-वेउब्वियपुच्छा, गोयमा ! सव्वबंधै एक्कं समयं देसबंधे जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं 10 / रयणप्पभापुढविनेरइय * पुच्छा, गोयमा ! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं दसवाससहस्साई तिसमय