________________ 274 ] [ श्रीमंदार्गमसुधासिन्धु: / द्वितीयों विभाग अंतोमुहुत्तं उक्कोसेणं संखेन्जं कालं, सेत्तं समुच्चयबंधे 3, से किं तं साहणणाबंधे ?, साहणणाबंधे दुविहे पन्नत्ते, तंजहा-देससाहणणाबंधे यसव्वसाहणणावंधे य, से किं तं देससाहणणाबंधे ?, देससाहणणाबंधे जन्नं सगड-रह-जाणजुग्ग-गिल्लि-थिल्लि-सीय-संदमाणिया-लोही--लोहकडाह-कडच्छुपासणसयणखंभ-भंडमत्तोवगरणमाईणं देससाहणणावंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उकोसेणं संखेज्जं कालं, सेत्तं देससाहणणाबंधे, से किं तं सव्वसाहणणाबंधे ?, सव्वसाहणणाबंधे से णं खीरोदगमाईणं, सेत्तं सव्वसाहणणाबंधे, सेत्तं साहणणावंधे 4, सेत्तं अल्लियावणबंधे 4 / से किं तं सरीरबंधे ?, सरीरबंधे दुविहे पराणत्ते, तंजहा-पुवप्पयोगपञ्चइए य पडुप्पन्नपयोगपञ्चइए य, से किं तं पुवप्पयोगपञ्चइए ?, पुवप्पश्रोगपञ्चइए जन्नं नेरइयाणं संसारवत्थाणं सव्वजीवाणं तत्थ 2 तेसु 2 कारणेसु समोहणमाणाणं जीवप्पदेसाणं बंधे समुप्पजइ, सेत्तं पुव्वपयोगपञ्चइए 1, से किं तं पडुप्पन्नप्पयोगपञ्चइए ?, 2 जन्नं केवलनाणस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स तायो समुग्घायायो पडिनियत्तेमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समुप्पजइ, कि कारणं ?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगपञ्चइए 2, सेत्तं सरीरबंधे 5 / से किं तं सरीप्पयोगबंधे ?, सरीरप्पयोगबंधे पंचविहे पन्नत्ते, तंजहा-थोरालियसरीर. प्पयोगबंधे वेउब्वियसरीरप्पयोगबंधे थाहारगसरीरप्पयोगबंधे तेयासरीरप्पयोगबंधे कम्मासरीरप्पयोगबंधे 6 / ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पराणत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-एगिदिय-पोरालियसरीरप्पयोगबंधे बंदिय-बोरालिय-सरीर-प्पयोगबंधे जाव पंचिंदिय-रोरालियसरीरप्पयोगबंधे। एगिदिय-बोरालिय-सरीरप्पयोगबंधे णं भंते ! कतिविहे पराणते ?, गोयमा ! पंचविहे पराणत्ते, तंजहा–पुढविकाइय-एगिदियश्रोरालिय-सरीर-प्पयोगवंधे एवं एएणं अभिलावेणं भेदो जहा श्रोगाहण