________________ 272 ] [श्रीमदगिमसुधासिन्धुः द्वितीयो विभागः // अथ अष्टमशतके बन्धाख्य-नवमोद्देशकः // कइविहे णं भंते ! बंधे पराणते ?, गोयमा! दुविहे बंधे पराणत्ते, तंजहा–पयोगबंधे य वीससाबंधे य॥ सूत्रं 345 // वीससाबंधे णं भंते ! कतिविहे पराणते ?, गोयमा ! दुविहे पराणत्ते, तंजहा-साइयवीससाबंधे श्रणाइयवीससाबंधे य 1 / अणाइयवीससाबंधे णं भंते ! कतिविहे पराणते?, गोयमा ! तिविहे पराणत्ते, तंजहा-धम्मत्थिकाय-अन्नमन-श्रणादीय-वीससाबंधे अधम्मत्थिकाय-अन्नमन्न-श्रणादीय-वीससाबंधे अागासत्थिकाय-अन्नमन-प्रणादीय-वीससाबंधे 2 / धम्मत्थिकाय-अन्नमन-प्रणादीयवीससाबंधे णं भंते / किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधे नो सव्वबंधे, एवं चेव अधम्मत्थिकाय-अन्नमन-श्रणादीय-वीससाबंधेवि, एवमागासत्थिकाय-अन्नमन-श्रणादीय-वीससाबंधेवि 3 / धम्मत्थिकाय-अन्नमन्नश्रणादीय-वीससाबंधे णं भंते ! कालो केवचिरं होइ ?, गोयमा ! सव्वद्धं, एवं अधम्मत्थिकाए, एवं श्रागासत्थिकाये 4 / सादीयवीससाबंधे णं भंते ! कतिविहे पराणत्ते ?, गोयमा ! तिविहे पराणत्ते, तंजहा-बंधणपञ्चइए भायणपञ्चइए परिणामपञ्चइए 5 / से किं तं बंधणपचइए. ?, 2 जन्नं परमाणुपुग्गला दुपएसिया तिपएसिया जाव दसपएसिया संखेजपएसिया असंखेजपएसिया, श्रणंतपएसियाणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमायनिद्धलुक्खयाए बंधणपञ्चए णं बंधे समुप्पजइ जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्ज कालं, सेत्तं बंधणपञ्चइए 6 / से किं तं भायणपञ्चइए ?, भायणपञ्चइए जन्नं जुन्नसुरा-जुन्नगुल-जुन्नतंदुलाणं भायणपञ्चइएणं बंधे समुप्पजइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं भायणपञ्चइए 7 / से किं तं परिणामपञ्चइए ?, परिणामपञ्चइए जन्नं श्रभाणं अब्भरक्खाणं जहा ततियसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समु. प्पज्जइ जहन्नेणं एक समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं