________________ वासाई, एवं गेजवाणयपाणयाग संखजाम सडिं रातिदियसत. 160] . . . . [ श्रीमदागमसुधासिन्धुः : द्वितीयो विभागः गम्भवक्कतिय-मणुस्साणां चउव्वीसं मुहुत्ता, वाणमंतर-जोतिस-सोहम्मीसाणेसु अट्टचत्तालीसं मुहुता, सणंकुमारे अट्ठारस रातिंदियाइं चतालीस य मुहुत्ता, माहिदे चवीसं रातिदियाइं वीस य मुहुत्ता, बंभलोए पंचत्रत्तालीसं रातिदियाइं लंतए नउति रातिदियाई, महासुक्के सढि रातिंदियसतं, सहस्सारे दो रातिंदियसयाइं पाणयपाणयाणां संखेजा मासा, धारणच्चुयाणां संखेजाई वासाई, एवं गेवेजदेवाणां विजय-वेजयंत-जयंत-अपराजियाणां असंखिजाई वाससहस्साई, सव्वट्ठसिद्धे य पलिग्रोवमस्स संखेजतिभागो, एवं भागिायव्वं, वडति हायति जहराणेगां एवकं समयं उकोसेणं श्रावलियाए असंखेजतिभागं, अवट्ठियाणं जं भणियं 11 / सिद्धा णं भंते ! केवतियं कालं वड्डांति ?, गोयमा ! जहराणेगां एक समयं उकोसेगां अट्ठ समया, केवतियं कालं अवट्ठिया ?, गोयमा ! जहराणेगां एकसमयं उक्कोसेगां छम्मासा 12 / जीवा णं भंते ! किं सोवचया सावचया सोवचयसावचया निरुवचय-निरवचया ?, गोयमा ! जीवा णो सोवचया नो सावचया णो सोवचय-सावचया निरुवचय-निरवचया 13 / एगिदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भाणियव्या 14 ।सिद्धा णं भंते ! पुच्छा, गोयमा! सिद्धा सोवचया णो सावचया णो सोवचय-सावचया निरवचयनिरवचया 15 / जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! सम्बद्धं 16 / नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! जहराणेणं एक्कं समयं उकोसेणं श्रावलियाए असंखेजइभागं, केवतियं कालं सावचया ? एवं चेव, केवतियं कालं सोवचय-सावचया ?, एवं चेव, केवतियं कालं निस्वचय-निरवचया ?, गोयमा ! जहराणेणं एवक समयं उकोसेसरं कारसमुहत 17 / रमिंदिया सब्रे सोपवयसत्वच्या सव्वद्धं सेसा सव्वे सोवचयावि सावचयावि सोवचय-सावचया वि निरुवचयनिवचया वि जहन्नेणं एगं समयं उक्कोसेणं प्रावलियाए असंखेजतिभागं