________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) तं शतकं 5 : उ० 4 ] [ 141.. कुमारसमणे पगतिभदए जाव विणीए 1 / तए णं से अइम ते वुमारसमणे अराणया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गह-रयहरणमायाए बहिया संपट्ठिए विहाराए 2 / तए णं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ 2 मट्टियाए पालिं बंधइ णाविया मे 2 नाविनोविव णावमयं पडिग्गहगं उदगंसि कटु पवाहमाणे 2 अभिरमइ 3 / तं च थेरा अदक्खु, जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 एवं वदासीएवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिझिहिति जाव अंतं करेहिति ?, अजो समणे भगवं महावीरे ते थेरे एवं वयासी-एवं खलु अजो ! मम अंतेवासी अइमुत्ते णामं कुमारसमणे पगतिभदए जाव विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिरहह अगिलाए उबगिरहह अगिलाए भत्तेणं पाणेणं विणयेग वेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव 4 / तए णं ते थेरा भगवंतो समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति अइमुत्तं कुमारसमणं अगिलाए संगिरहंति जाव वेयावडियं करेंति 5 // सूत्रं 188 // ते णं काले णं 2 महासुकायो कप्पाश्रो महासग्गायो महाविमाणायो दो देवा महिहीया जार महाणुभागा समणस्स भगवयो महावीरस्स अंतियं पाउन्भूया 1 / तए णं ते देवा समणं भगवं महावीरं मणसा वंदंति नमसंति 2 मणसा चेव इमं एयारूवं वागरणं पुच्छंति–कति णं भंते ! देवाणुपियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिति ?, तए णं समणे भगवं महावीरे तेहिं देवेहि मणसा पुढे तेसिं देवाणं मणसा