SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् :: अध्ययनं 4 ] [ 333 पन्नत्ता तंजहा-वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा,वसीमूलकेतणासमाणं मायं अणुपविठे जीवे कालं करेति णेरइएसु उववजति,मेंढविसाणकेतणासमाणं मायमणुप्पविठे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, गोमुत्तिकेतणासमाणा जाव कालं करेति मणुस्सेसु उववजति, अवलेहणिता जाव देवेसु उववजति 2 / चत्तारि थंभा पन्नत्ता तंजहा-सेलथंभे यटिथंभे दारुथंभे तिणिसलताथंभे 3 / एवाभेव चउब्विधे माणे पन्नत्ते तंजहा--सेलथंभसमाणे जाव तिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविठे जीवे कालं करेति नेरतिएसु उववजति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविठे जीवे कालं करेति देवेसु उववजति 4 / चत्तारि वस्था पन्नता तंजहा-किमिरागरत्ते कदमरागरत्ते खंजणरागरत्ते हलिद्दरागरत्ते 5 / एवामेव चउबिधे लोभे पन्नते तंजहा-किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे हलिहरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जइ, तहेव जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुपविठे जीवे कालं करेइ देवेसु उववजति 3 ॥सू० 213 // चउविहे संसारे पन्नत्ते तंजहा--णेरतियसंसारे जाव देवसंसारे 1 / चउबिहे पाउते पन्नत्ते तंजहा-णेरतिग्राउते जाव देवाउते 2 / चउबिहे भवे पन्नत्ते तंजहा-नेरतियभवे जाव देवभवे 3 ॥सू२१४॥ चउबिहे थाहारे पन्नत्ते तंजहा-असणे पाणे खाइमे साइमे 1 / चउबिहे श्राहारे पन्नत्ते तंजहा-(नो)उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने 2 ॥सू०२१५॥ चउबिहे बंधे पन्नत्ते तंजहा--पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे 1 / चउबिहे उवक्कमे पन्नत्ते तंजहा-बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे 2 / बंधणोवक्कमे चउविहे पन्नत्ते तंजहा-पगतिबंधणोवक्कमे ठितिबंधणोवकमे अणुभावबंधणोवक्कमे पदेसबंधणोवकमे 3 / उदीरणोवकमे चउबिहे पन्नत्ते तंजहा-पगतीउदीरणोवकमे
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy