________________ बीमत्स्थानाङ्गसूत्रम् :: श्रुतस्कंधः 2 अध्ययनं 3 ] [ 309 माहणस्स वा इंडिं जुतिं जसं बलं वीरितं पुरिसकारपरक्कम उवदंसेमाणे केवलकप्पं पुढवि चालिजा, देवासुरमंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चनेजा, इच्चेतेहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा 2 ॥सू. 118 // तिविधा देवकिबिसिया पन्नता तंजहा-तिपलियोवमद्वितीता 1 / तिसागरोवमट्टितीता 2 / तेरससागरोवमट्टितीया 3--1 / कहि णं भंते ! तिमलितोवमद्वितीता देवकिदिबसिया परिवसंति ? उप्पिं जोइसियाणं हिटिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलियोवमट्टितीया देवा किबि. सिया परिवसंति 2 / कहि णं भंते ! तिसागरोवमद्वितीता देवा किबिसिया परिवसंति ? उप्पिं सोहंमीसाणाणं कप्पाणं हेढेि सणंकुमारमाहिंदे कप्ये एत्थ णं तिसागरोवमद्वितीया देवकिबिसिया परिव. संति 3 / कहि णं भंते / तेरससागरोवमद्वितीया देवकिब्जिसिता परिवसति ? उप्पिं भलोगस्स कप्पस्स हिट्टि लंतगे कप्पे एत्थ णं तेरससागरोवमद्वितीता देवकिदिवसिया परिवसंति 4 ॥सू० 116 // सक्कस्स णं देविंदस्स देवरगणो बाहिरपरिसाते देवाणं तिनि पलिश्रोवमाई ठिई पन्नत्ता 1 / सकस्स णं देविंदरस देवरन्नो अभितरपरिसाते देवीणं तिनि पलिश्रोवमाई ठिती पन्नत्ता 2 / ईसाणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिनि पलिश्रोवमाई ठिती पन्नत्ता 3 ॥सू० 200 // तिविह पायच्छित्ते पन्नत्ते तंजहा--णाणपायच्छित्ते दंमणपायच्छिते चरित्तपायच्छित्ते। ततो थणुग्यातिमा पन्नत्ता तंजहाहत्यकामं करेमाणे मेहुणं (परि)सेवेमाणे राईभोयणं (परि)भुजमाणे 2 / तो पारंचिता पन्नत्ता तंजहा-दुट्ठपारंचिते पमत्तपारंचिते अन्नमन्नं करेमाणे पारंचिते 3 // ततो श्रणवठ्ठप्पा पन्नत्ता तंजहा-साहमियाणं ते करे. माणे, अन्नधम्मियाणं तेणं करेमाणे, 4 हत्थातालं दलयमाणे (अस्थायाणं दलमाणे हत्थालंबं दलमाणे) 4 // सू० 201 // ततो णो कप्पंति पवावेत्तए, तंजहा-पंडए वातिते (वाहिये) कीवे. 1 / एवं. मुंगवित्तए