SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् :: अध्ययनं 8] [ 415 च्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लुवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई (2) जालासहस्साई पमुचमाणाइं इंगालसहस्साई परिकिरमाणाई अंतो (2) झियायंति, 3 / एवामेव माती मायं कट्टु अंतो (2) झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिसङ्किजामि 4 / माती णं मातं कट्टु (से णं तस्स) अणालोतितपडिवकते कालमासे कालं किचा श्ररणतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, तंजहा-नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिरहितीएसु, से णं तत्थ देवे भवति णो महिद्धिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरभतरिया परिसा भवति साऽविय णं नो अाढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव श्रभुठंति-मा बहुँ देवे ! भासउ 5 / से णं ततो देवलोगायो ग्राउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाइं कुलाई भवंति, तंजहा-अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा भिवखागकुलाणि वा किवण कुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पचायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिठे अकते अप्पिते अमणुराणे श्रमणामे हीणस्सरे दीणस्सरे अणि?सरे अकंतसरे अपितस्सरे अमणुराणस्सरे अमणामस्सरे श्रणाएजवयणपञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति साऽवि त णं णो श्रादाति णो परिताणति नो महरिहेणं श्रासणेणं उपणिमंतेति, भासंपि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अभुट्ठेति-मा बहुँ अजउत्तो! भासउ (2),6 / माती णं मातं कटु आलोचितपडिकते कालमासे कालं किच्चा अराणतरेसु देवलोगेसु देवत्ताए उववत्तारो
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy