________________ 412 ] [ श्रीमदाममसुधासिन्धुः // प्रथमो विभागा पसत्थकातविणए सत्तविधे पन्नत्ते, तंजहा-याउत्तं गमणं थाउत्तं ठाणं थाउत्तं निसीयणं अाउतं तुपट्टणं थाउत्तं उल्लंघणं अाउत्तं पल्लंघणं अाउत्तं सबिदितजोगजुजणता 6 / अपसस्थकातविणते सत्तविधे पन्नने, तंजहायणाउत्तं गमणं जाव प्रणाउत्तं सबिदितजोगजुजणता,७। लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-प्रभासवत्तितं परच्छंदाणुवत्तितं कजहेउं कतपडि. कितिता अत्तगवसणता देसकालराणुता सब्बत्थेसु यापडिलोमता 8 // सू० 585 / / सत्त समुग्धाता पन्नत्ता, तंजहा- वेयणासमुग्घाए कसायसमुराए मार. णंतियसमुग्घाए वेउब्वियसमुग्घाते तेजससमुग्घाए श्राहारगसमुग्घाते केवलिसमुग्धाते 1 / मणुस्साणं सत्त समुग्धाता पन्नत्ता, एवं चेव / सू० 586 // समणस्स णं भगवो महावीरस्स तित्थंसि सत्त पवतणनिराहगा पन्नत्ता, तंजहा-बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता 1 / एएसि णं सत्तराहं पवयणनिराहगाणं सत्त धम्मातरिता हुत्था, तंजहा-जमालि तीसगुत्ते यासाढे थासमित्ते गंगे छलुए गोट्ठामाहिले 2 / एतेसि णं सत्तराहं पवयणनिराहगाणं सत्तुप्पत्तिनगरा होत्था, तंजहा- सावत्थी उसभपुरं सेतविता मिहिलमुलगातीरं। पुरिमंतरंजि दमपुर णिगहगउप्पत्ति नगराई // 1 // सू० 587 / / सातावेयणिजस्म कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहा-मणुन्ना सदा मणुराणा रूवा जाव मणुन्ना फासा मणोसुहता वतिसुहता 1 / असातावेयणिजस्म णं कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहा-अमणुन्ना सदा जाव वतिदुहता // सू० 588 // महाणक्खत्ते सत्ततारे पन्नत्ते 1 / अभितीयापिता सत्त णवखत्ता पुव्वदारिता पन्नत्ता, तंजहा-अभिती सवणो धणिट्टा सतभिसता पुव्वा भवता उनरा भद्दवता रेवति 2 / अस्सणितादिता णं सत्त णक्खत्ता दाहिणदारिता पन्नत्ता, तंजहा-अस्सिणी भरणी कित्तिता रोहिणी मिगसिरे श्रद्दा पुणब्वसू 3 / पुस्तादिता णं सत्त णक्खत्ता अवरदारिता पन्नत्ता, तंजहा-पुस्सो असिलेसा