SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भीमत्स्थानाङ्गत्रम् :: अभ्ययनं 5] [ 373 संगामिता अणिता पंच संगामिताणिताधिवती पत्नत्ता तजहा-पायत्ताणिते जाव उसमाणिते, हरिणेगमेसी पायत्ताणिताधिवती वाऊ श्रासराता पीढाणिताधिवई एरावणे हत्थिराया कुंजराणिताधिपई दामट्टी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरनो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिए रधाणिते, लहुपरकमे पायत्ताणिताधिवती 6 / महावाऊ वासराया पीढाणियाहिवई पुष्पदंते हत्थिराया कुंजराणियाहिवती महादामड्डी उसमाणियाहिवई महामाढरे रधाणियाहिवती, जधा सकस्स तहा सव्वेसिं दाहिणिल्लाणं जाव धारणस्स जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव श्रच्चुतस्स 7 // सू० 404 // सकस्स णं देविंदस्स देवरन्नो अब्भतरपरिसाए देवाणं पंच पलिश्रोवमाई ठिती पन्नत्ता। ईसाणस्स णं देविंदस्स देवरन्नो अब्भतरपरिसाते देवीणं पंच पलिश्रोवमाईठिती पत्नत्ता 2 // सू० 405 // पंचविहा पडिहा पत्नत्ता तंजहा-गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरितपुरिसयारपरकमपडिहा / / सू० 406 // पंचविधे श्राजीविते पन्नत्ते तंजहा-जातिश्राजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे // सू० 407 // पंच रातककुहा पनना तंजहा-खग्गं छत्तं उप्फेसं उपाणहायो वालवीत्रणी // सू० 408 // पंचहिं ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्म सहेजा खमेजा तितिक्खेजा अहियासेजा, तंजहा-उदिन्नकम्मे खलु श्रयं पुरिसे उन्मत्तगभूते, तेण मे एस पुरिसे अकोसति वा अवहसति वा णिच्छोटेति वा णिभंछेति वा बंधति वा भति वा छविच्छेतं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबल वा पायपुंदणम. (णं वा श्रा)च्छिदति वा विच्छिदति वा भिंदति वा श्रवहरति वा 1, जक्खाति? खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव श्रवहरति वा 2, ममं च णं तब्भववेयणिज्जे कम्मे उतिन्ने भवति, तेण मे
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy