SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूत्रकृताङ्गम् :: श्रुतस्कंधः 2 अध्ययनं 3 ] [ 226 पयलाइयाणं बिरालियाणं जोहाणां चउप्पाइयाणां, तेसिं च गां ग्रहावीएगां अहावगासेगां इत्थीए पुरिसस्स य जहा उरपरिसप्पाणां तहा भाणियब्वं जाव सारूविकडं संतं, अवरेऽवि य aaN तेसिं णाणाविहाणं भुयपरिसप्पपंचिं. दियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं 4 // ग्रहावरं पुरक्खायं णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं तंजहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसिं च णं यहाबीएणं ग्रहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति - पाणुपुव्वेणं वुड्डा वणस्ततिकायं तसथावरे य पाणे, ते जीवा श्राहारेति पुदृविसरीरं जाव संतं, अवरेऽविय णं तेसिं णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीण जावमक्खायं 5 ॥सूत्रं 57 // ग्रहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा गाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा मचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउदंति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा श्राहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावराणा जावमक्खायं // एवं दुरूवसंभवत्ताए // एवं खुरदुगत्ताए ।सूत्रं 58 // ग्रहावरं पुरक्खायं इहगतिया सता णाणाविह. जोणिया जाव कम्मणियाणेग तत्थवुकमा णाणाविहाणं तसथावराणं पागाणं सरीरेसु सचित्तेसु वा यत्रित्तेसु वा तं सरीरगं वायसंमिद्धं वा वायसंगहियं वा वायपरिग्गहियं उडवाएसु उड्डभागी भवति यहेवाण्सु यहभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा-श्रोसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेमि णाणाविहाणं तसथावराणं पागाणं सिणेहमाहारेंति, ते जीवा याहरिंति पुढविसरीरं
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy