SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूत्रकृताङ्गम् / श्रुतस्कंधः 2 अध्ययनं 3 ] [ 223 विउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं 4 ॥सूत्रं 43 // ग्रहावरं पुरक्खायं इहेगतिया सत्ता सखजोणिया रुखसंभवा रुक्खवुकमा तज्जो. णिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिं रुक्खेहि रुक्खत्ताए विउदंति, ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा याहारेंति पुढवीसरीरं पाउतेउवाउवणस्सइसरीरं णाणाविहाणं तसथावराणां पाणाणां सरीरं अचित्तं कुबंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवि य गां तेसि रुक्खजोणियाणां रुक्खाणं सरीरा णाणावराणा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सूत्रं 44 // ग्रहावरं पुरक्खायं इहेगतिया सत्ता रुखजोणिया रुक्खसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुक्कमा रुक्खजोणिएसु रुक्खत्ताए विउटंति, ते जीवा तेसिं रुक्खजोणियाणं रक्खाणं सिणेहमाहारेंति, ते जीवा श्राहारेंति पुढवीसरीरं पाउतेउवाउवणरसइसरीरं तसथावराणं पाणाणां सरीरं अचित्तं कुब्बंति, परिविद्धत्थं तं मरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य गां तेसिं रुवखजोणियाणां रुक्खाणां सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सूत्रं 45 // यहायरं पुरक्खायं इहेगइया सत्ता रुखजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मावगा कम्मनियाणेगां तत्थवुकमा रुखखजोणिएसु रक्खेसु मूलत्ताए कंदताए खंधनाए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउटंति, ते जीवा तेसिं रुखखजोणियाणां रुक्खाणां सिगोहमाहारेंति. ते जीवा याहारेति पुढवीसरीरं पाउतेउवाउवणस्सइसरीरं णाणाविहाणं तमथावगणां पाणाणां सरीरं अचित्तं कुब्वंति परिविद्धत्थं तं
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy