SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 208 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः गिराहमाणस्स वा णिक्खिरमाणस्त वा जाव चवखुपम्हणिवायमवि अस्थि विमाया सुहुमा किरिया ईरियावहिया नाम कन्जइ 1 ।सा पढमसमए बद्धा पुट्ठा बितीयममए वेइया तइयसमए णिजिराणा सा बद्धा पुटा उदीरिया वेइया णिजिगणा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जति पाहिज्जइ, तेरसमे किरियट्ठाणे इरियारहिएत्ति याहिजइ 2 / से बेमि जे य अतीता जे य पडुपन्ना जे य यागमिस्सा अरिहंता भगवंता सव्वे ते एपाइं चेव तेरस किरियट्ठाणाई भासिंसु वा भासेंति वा भासिस्संति वा पन्नविसु वा पनविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणां सेविंसु वा सेवंति वा सेविस्संति वा // सूत्रं 26 // यदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापराणाणं णाणाछंदाणं णाणासीलाणं णाणादिट्ठीणं गाणारूईणं णाणारंभाणं गाणाझवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिढलक्खणं कुकडलक्खणं तित्तिरलक्खणं वट्टगलक्खणं लावयलक्खणं चकलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलवखणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गम्भकरं मोहणकरं पाहव्वणिं पागसासणिं दव्वहोम खत्तियविजं चंदचरियं सूरचरियं सुकचरियं बहस्सइवरियं उक्कापायं दिसादाहं मियवक्कं वायसपरिमंडलं पंसुवुढेि केसवुट्टि मंसवुद्धिं रुहिरखुट्ठि वेतालिं श्रद्धवेतालिं योसोवणिं तालुगघाडणिं सोवागि सोवरि दामिलिं कालिंगि गोरिं गंधारिं योवतणि उप्पयणिं जंभणि थंभणि लेसणिं ग्रामयकरणिं विसल्लकरणिं पकमणिं अंतद्धाणिं थायमिणिं, एवमाझ्यायो विजायो अन्नस्स हेडं पउँजंति, पाणस्स हेउं पउंजंति वत्थस्स हेउं पउंजंति लेणस्स हेउं पउंजंति सयणस्स हेउं पउंजंति / अन्नेसिं वा विख्वरूवाणं कामभोगाणं हेळं पउंजंति,
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy