SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 200 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः दोसायो कलहायो अब्भक्खाणायो पेसुन्नायो परपरिवायायो अरइरईयो मायामोसायो मिच्छादसणसल्लायो इति से महतो श्रायाणाश्रो उवसते उवट्ठिए पडिविरते से भिवखू 5 // जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइ णो वराणेहिं समारंभावेंति अन्ने समारभंतेवि न समणुजाणंति इति से महतो थायाणायो उवसंते उवट्ठिए पडिविरते से भिक्खू 6 // जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिरहति णो अन्नेणं परिगिराहावेति अन्नं परिगिराहतंपि ण समणुजाणंति इति से महतो थायाणायो उवसंते उपट्ठिए पडिविरते से भिक्खु 7 // जंपिय इमं संपराइयं कम्मं कजइ, णो तं सयं करेति णो अराणाणं कारवेति थन्नंपि करेंतं ण समणुजाणइ इति, से महतो पायाणायो उबसंते उवट्ठिए पडि. विरते 8 // से भिक्खू जाणेजा असणं वा 4 अस्सि पडियाए एगं साहम्मियं समुदिस्स पाणाई भूताई जीवाइं सत्ताई समारंभ समुदिस्स कीतं पामिच्चं यच्छिज्ज अणिसटुं अभिहडं ग्राहय़ोसियं तं चेतियं सिया तंजहा अप्पणो पुनाईणट्ठाए जाव पाएमाए पुढो पहेणाए मामासाए पायरासाए संणिहिसंणिचयो किजइ, इहएतेसिं माणवाणं. भोयणाए (अह पुण एवं जाणेजा विजति तेसिं परकम जस्सट्टाए चेयं सिया तंजहा-अपणो पुत्ताणं धूयाणं सुराहाणं धाईणं णातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं पाएसाणं पुढोपहेणाए सामासाए पातरासाए सन्निहीसन्निचर फिजइ इहमेगेमि माणवाणं भोयणाए) णो सयं भुजइ णो अराणेणं भुजावेति अन्नपि भुजंतं ण समणुजाणइ इति, से महतो आयाणायो उवरते उवट्ठिए पडिविरते 6 // तत्थ भिक्खू परकडं परणिट्ठितमुग्गमुप्पायोसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं विलमिव पन्नगभूतेणं अप्पाणेणं श्राहारं श्राहारेज्जा अन्नं अन्नकाले पाणं पाणकाले
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy