________________ 162 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः डहह पयह यालु पह विलुपह सहसाकारह विपरामुसह, एतावताव जीवे गत्थि परलोए, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा अकिरियाइ वा सुकडेइ वा दुकडेइ वा कलाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्वीइ वा निरएइ वा अनिरएइ वा, एव ते विरूवरूवेहिं कम्मसमारंभेहिं विरुवरुवाई कामभोगाई समारभंति भोयणाए 14 // एवं एगे पाग. ब्भिया णिक्खम्म मामगं धम्मं पनवेंति, तं सदहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेति वा माहणेति वा कामं खलु अाउसो ! तुमं पूययामि, तंनहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्येण वा पडिग्गहेण वा कंवलेण वा पायपुछणेण वा तत्थेगे पूयणाए समाउट्टिसु तन्थेगे पूयणाए निकाइंसु 15 // पुत्वमेव तेसिं णायं भवतिसमणा भविस्सामो अणगारा अकिंचणा अपुत्ता (अपत्ता) अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुट्टाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि श्रादियाति अन्नपि यायतं समणुजाणंति, एवमेव ते इथिकामभोगेहिं मुच्छिया गिद्धा गढिया अभोववन्ना लुद्धा रागटोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते णो परं समुच्छेदेति ते णो अराणाई पाणाई भूताई जीवाई सत्ताई समुच्छेदेति, पहीणां पुब्वमंजोगं थायरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विमन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति थाहिए 16 // सूत्रं 1 // ग्रहावरे दोच्चे पुरिसजाए पंचमहन्भूतिएत्ति पाहिजइ, इह खलु पाइणं वा (6) संतेगतिया मणुस्सा, भवंति अणुपुव्वेगां लोयं उववन्ना, तंजहाअारिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेमि च णं महं एगे राया भवइ महया० एवं चेव गिरवसेमं जाव सेणावइपुत्ता, तेसिं च णं एगतिए सड्ढी भवति कामं तं समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेगां धम्मेगां पन्नत्तारो वयं इमेगां धम्मेगां पन्नवइस्सामो से एवमायाणह