SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 190 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः गुणममिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिते जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसयासीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविउल-भवणसयणासण-जाणवाहणाइराणे बहुधणबहुजातरूवरतए अायोगपयोगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदास-गोमहिस-गवेलगप्पभूते पडिपुराणकोसकोट्ठागाराव्हागारे बलवं दुबल्लपञ्चामित्ते श्रोहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं श्रोहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्ख-मारिभयविप्पमुक्कं रायवनयो जहा उबवाइए जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति / तस्स णं रन्नो परिसा भवइउग्गा उग्गपुत्ता भोगा भोगपुत्ता इवखागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरवा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसस्थपुत्ता सेणावई सेणावइपुत्ता 3 / तेसिं च णं एगतीए सड्डी भाइ कामं तं समणा वा माहणा वा मंपहारिंसु गमणाए, तत्थ यन्नतरेणं धम्मेणां पन्नत्तारो वयं इमेगां धम्मेगां पन्नवइस्लामो से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए सुपन्नते भवइ, तंजहा-उडढं पादतला आहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस यायापजवे कसिणे एस जीवे जीपति एस मए णो जीवइ, सरीरे धरमाणे धरइ विणटुंमि य णो धरइ, एयंतं जीवियं भवति, श्रादहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, यासंदीपंचमा पुरिसा गामं पञ्चागच्छंति 4/ एवं असंते असंविजमाणे जेसिं तं असंते असंविजमाणे तेसिं तं सुयक्खायं भवति-ग्रन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेंति-श्रयमाउसो ! पाया दीहेति वा हस्सेति वा परिमंडलेति वा कटटेति वा तंसेति वा चउरंसेति वा प्रायतेति वा छलंसिएति वा अट्टसेति वा, किराहेति
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy