________________ 190 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः गुणममिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिते जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसयासीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविउल-भवणसयणासण-जाणवाहणाइराणे बहुधणबहुजातरूवरतए अायोगपयोगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदास-गोमहिस-गवेलगप्पभूते पडिपुराणकोसकोट्ठागाराव्हागारे बलवं दुबल्लपञ्चामित्ते श्रोहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं श्रोहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्ख-मारिभयविप्पमुक्कं रायवनयो जहा उबवाइए जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति / तस्स णं रन्नो परिसा भवइउग्गा उग्गपुत्ता भोगा भोगपुत्ता इवखागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरवा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसस्थपुत्ता सेणावई सेणावइपुत्ता 3 / तेसिं च णं एगतीए सड्डी भाइ कामं तं समणा वा माहणा वा मंपहारिंसु गमणाए, तत्थ यन्नतरेणं धम्मेणां पन्नत्तारो वयं इमेगां धम्मेगां पन्नवइस्लामो से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए सुपन्नते भवइ, तंजहा-उडढं पादतला आहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस यायापजवे कसिणे एस जीवे जीपति एस मए णो जीवइ, सरीरे धरमाणे धरइ विणटुंमि य णो धरइ, एयंतं जीवियं भवति, श्रादहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, यासंदीपंचमा पुरिसा गामं पञ्चागच्छंति 4/ एवं असंते असंविजमाणे जेसिं तं असंते असंविजमाणे तेसिं तं सुयक्खायं भवति-ग्रन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेंति-श्रयमाउसो ! पाया दीहेति वा हस्सेति वा परिमंडलेति वा कटटेति वा तंसेति वा चउरंसेति वा प्रायतेति वा छलंसिएति वा अट्टसेति वा, किराहेति