________________ श्रीमत्सूत्रकृताङ्गम् / श्रुतस्कंधः 2 अध्ययनं 7 ] [ 246 जाव प्रासंदीपेढियायो पच्चोरुहित्ता एते तहा कालगया, किं वत्तव्यं सिया संमं कालगयत्ति ?, वत्तव्वं सिया, ते पाणावि वुच्चंति जाव अयंपि भेदे से णो णेयाउए भवइ 2 // भगवं च गां उदाहु संतेगइया मणुस्सा भवंति, तंजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियारांदा जाव सब्वायो परिग्गहायो अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स थायाणसो श्रामरगांताए दंडे णिविखत्ते, ते ततो पाउगं विप्पजहंति, ततो भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुच्चंति ते तसावि वुचंति ते महाकाया ते चिरट्टिइया ते बहुयरगा श्रायागासो, इति से महयायो | जराणां तुम्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ 3 // भगवं च गां उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वायो परिग्गहायो पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो अामरणांताए दंडे णिविखत्ते ते तयो श्राउगं विषजहंति ते तयो भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्चंति जाव णो णेयाउए भवइ 1 // भगवं च गां उदाहु संतेगइया मणुस्सा भवंति, तंजहा-यप्पेच्छा अप्पारंभा श्रप्पपरिग्गहा धम्मिया धम्माणुया जाव एगवायो परिग्गहायो अप्पडिविरया, जेहिं समणोवासगस्स श्रायाणसो अामरणांताए दंडे णिक्खित्ते, ते तयो अाउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्चंति जाव णां णेयाउए भवइ 5 // भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-श्राररिणया श्रावसहिया गामणियंतिया कराहुई रहस्सिया, जेहिं समणोवासगस्स श्रायाणसो अामरणांताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाई एवं एवं विउंजंति (विप्पडिवेदेति) अहं ण हतब्बो अन्ने हंतव्वा, जाव कालमासे कालं किचा अन्नयराई यासुरियाई किनिसियाई जाव उववत्तारो भवंति, तश्रो विप्पमुच्चमाणा