SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूत्रकृताङ्गम् श्रुतस्कंधः 2 अध्ययनं 7 ] [ 243 गयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लढे गहियठे पुच्छियछे विणिच्छियठे अभिगहियठे अट्ठिमिजापेमाणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अयं अट्ठे अयं परमठे सेसे अणठे, उस्सियफलिह अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसट्टमुट्ठिपुराणमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणे बहूहिं सीलव्वयगुणविरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥सू० 6 // तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, गणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्य णं हत्थिनामे नामं वणसंडे होत्था, किराहे वगणयो वणसंडस्स ॥सू० 70 // तेसि च णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे यारामंसि / यहे णं उदए पेढालपुते भगवं पासावञ्चिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयमं एवं वयासी-याउसंतो ! गोयमा अत्थि खलु मे केइ पदेसे पुच्छियब्वे, तं च (मे) अाउसो ! ग्रहासुयं यहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइ पाउसो! सोचा निसम्म जाणिस्तामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं क्यासी ॥सू० 71 // बाउसो ! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति-णगणत्थ अभियोएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं गहं पञ्चक्खंताणं दुप्पचक्खायं भवइ, एवं राहं पच्चक्खावमाणाणं दुपच्चरखावियव्वं भवइ, एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पतिपणं, कस्स णं तं हेउं ?, संसारिया खलु
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy