________________ [ 37 श्री आचाराङ्ग-सूत्रम् :: श्रुतस्कंधः 1 अध्ययनं 8 ] // अध्ययन-८ :: उद्देशकः-५ // जे भिक्खू दोहिं वत्थेहिं परिसिए पायतईएहिं तस्स णं नो एवं भवइ तइयं वत्थं जाइस्सामि, से अणेसणिज्जाई वत्थाई जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, ग्रह पुण एवं जाणिज्जा-उवाइक्कते खलु हेमन्ते गिम्हे पडिवराणे, अहापरिजुन्नाई वत्थाई परिदृविज्जा, ग्रहापरिजुन्नाई परिवत्ता अदुवा संतरुत्तरे अदुवा श्रोमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं श्रागममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेश्यं तमेव अभिसमिच्चा सव्वयो सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिकावुस्स एवं भवइ-पुट्ठो अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा (4) ग्राहट्ट दलइज्जा, से पुवामेव बालोइज्जा-याउसंतो ! नो खलु मे कप्पइ अभिहडं असणं वा (4) भुत्तए वा पायए वा अन्ने वा एयप्पगारे ॥सू० 216 // जस्स णं भिक्खुस्स अयं पगप्पे-ग्रहं च खलु पडिन्नत्तो अपडिन्नतेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जस्सामि, अहं वावि खलु अप्पडिन्ननो पडिन्नत्नस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए ग्राहट्टु परिन्न अणुक्खिस्सामि ग्राहडं च साइज्जिस्सामि 1, बाहट्ट परिन्नं प्राणक्खिस्सामि ग्राहडं च नो साइज्जिस्सामि 2, ग्राहटु परिनं नो आणक्खिस्सामि ग्राहडं च साइज्जिस्सामि ३,थाहटु परिनं नो अाणक्खिस्सामि ग्राहडं च नो साइज्जिस्सामि 4, एवं से ग्रहाकिट्टियमेव धम्म समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थवि तस्स कालपरियाए से तत्थ वियंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं ग्राणुगामियं त्ति बेमि ॥सू० 217 // // इति पंचमोद्देशकः // 8-5 //