________________ [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः // अध्ययनं-१ उद्देशकः 5 // तं णो करिस्लामि समुहाए, मत्ता मइमं अभयं विदित्ता, तं जे णो करए एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चइ ॥सू. 36 // जे गुणे से श्रावटे जे प्रावटे से गुणे ॥सू० 40 // उड्ड ग्रहं तिरियं पाइणं पासमाणे रूवाई पासति, सुणमाणे सदाई सुणोति, उड्ड अहं पाइणं मुच्छमाणे रूवेसु मुच्छति, सेसेसु यावि।सू० 4 1 // एम लोए वियाहिए एत्थ अगुते अणाणाए ॥सू 42 // पुणो पुणो गुणासाए, वंकसमायारे सू० 43 // पमत्त गारमावसे ॥सू० 44 // लजमाणा पुढो पास, अणगारा मोत्ति एगे.. पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वगरसइकम्मसमारंभणं वणस्सइसत्थं समारममाणा अराणे अणेगरूवे पागो विहिंसंति, तत्थ खलु भगवया परिराणा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाती(जरा)मरणमोयणाए दुक्खपडिघायहेउं से सयमेव वारसइसत्थं समारंभइ, अराणोहिं वा वणस्सइसेत्थं समारंभावेइ, अराणो वा वणस्सइसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं से अबोहीए, से तं संबुज्झमागो, पायाणीयं समुहाए सोचा भगवयो अणगाराग्ग वा यतिए इहमेगेसिंणायं भवति-एस खलु गंथे, एस खलु मोहे; एस खलु मारे, एस खनु णरये, इवत्थं गट्टिए लोए, जमिणं विरूवरूवेहिं सत्येहिं वणस्सइकम्नसमारंभेगणं वगरसइसत्थं समारंभमाणे अरणे अणेगरूवे पाणे विहिंसंति ॥सू. 45 // से बेमि, इमंपि जाइधम्मय, एयंधि जाइधम्मयं, इमपि वुड्डिधामयं, एयपि वुहिधामय, इमंपि चित्तमंतयं, एयपि चित्तमतयं, इमपि छिराणं मिलाइ, एयपि छिराणं मिलाइ, इमंपि याहारगं, एयपि याहारगं, इमंपि अणिचयं, एयपि अणिचयं, इमपि असासयं, एयपि असासयं (इमपि अधुवं एयपि अधुर्व) इमंपि चोर चइयं, एयंपि चोवचझ्यं इमंपि विपरिणामधामय (नामियं) एयपि विपरिणामधम्म ॥सू. 46 // एत्थ सत्थं समारंभमाणस्स इच्चेते प्रारंभा अपरिराणाता भवंति,