________________ श्रीआचाराङ्गसूत्रम् / श्रुतस्कंधः 2 अध्ययनं 3 ] [87 गयं वएज्जा अाउसंतो समणा ! एयं तुमं नावाए उत्तिगं हत्थेण वा पाएण वा बाहुणा वा अरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुविंदएण वा पिहेहि, नो से तं परिगणं परिजाणिजा 5 / से भिक्खू वा (2) नावाए उत्तिगेण उदयं थासवमाणं पेहाए उवस्वरिं नाव कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एव बया-थाउसंतो! गाहावइ एयं ते नावाए उदयं उत्तिंगेण यासवइ उवस्वरि नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरो कटु विहरिजा, अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा, समाहीए, तो संजयामेव नावासंतारिमे उदए अहारियं रीइज्जा,६ / एयं खलु जाव सया जइज्जा सि तिबेमि, 7 ॥सू० 111 // // इति प्रथम उद्देशकः / / 2-1-3-1 // // अध्ययनं-३ : उद्देशकः 2 // - से | परो णावागयो नावागयं वइज्जा-अाउसंतो समणा ! एयं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिराहाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि, एयं ता तुमं दारगं वा पज्जहि, नो से तं परिगणं परिजाणिज्जा तुसिणीयो उवेहेज्जा ॥सू० 120 // से णं परो नावागयो नावागयं वएज्जा-याउसंतो ! एस णं समणे नावाए भंडभारिए भवइ, से णं बाहाए गहाय नावायो उदगंसि पक्खिविज्जा, एयप्पगारं निग्योसं सुच्चा निसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढिज्ज वा निवेटिन्ज वा उप्फेसं वा करिज्जा 1 / यह पुण एवं जाणिज्जा, अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय नावायो उदगंसि पविखविज्जा, से पुवामेव वइज्जा-याउसंतो गाहावइ ! मा मेत्तो बाहाए. गहाय नावायो उदगंसि पक्खिवह, सयं चेव णं अहं नावायो उदगंसि योगाहिस्सामि 2 / से गोव