________________ [$29- . नंदिसुत्ते मणपजवणाणं उस्सप्पिणीओ अतीतं च अणागतं च कालं जाणइ पासइ 3 / भावओ णं ओहिणाणी जहण्णेणं अणंते भावे जाणइ पासइ, उक्कोसेणं वि अणते भावे जाणइ पासइ, सवभावाणमणंत गं जाणइ पासइ 4 / / $29. ओही भवपञ्चतिओ गुणपञ्चतिओ य वैण्णिओ एसो। . . तस्स य बहू वियप्पा, दवे खेत्ते य काले य // 53 // णेरतिय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति / पासंति सव्वओ खलु, सेसा देसेण पासंति // 54 // से तं ओहिणाणं / * [सुत्ताई 30-33. मणपज्जवणाणं] 630. [1] से किं तं मणपज्जवणाणं 1 मणपज्जवणे णं भंते ! किं मणुस्साणं उप्पज्जइ अमणुस्साणं ? गोयमा ! मणुस्साणं, णो अमणुस्साणं / [2] जइ मणुस्साणं किं सम्मुच्छिममणुस्साणं गब्भवक्कंतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं / [3] जइ गब्भवतियमणुस्साणं किं कैम्मभूमिअगब्भवक्कंतियमणुस्साणं 15 अकम्मभूमिअगन्भवतियमणुस्साणं अंतरदीवगगन्भवतियमणुस्साणं ? गोयमा ! कम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो अकम्मभूमिअगब्भवतियमणुस्साणं, णो अंतरदीवगगब्भवक्कंतियमणुस्साणं / [4] जइ कम्मभूमिअगब्भवतियमणुस्साणं किं संखेजवासाउयकम्मभूमिअगब्भवतियमणुस्साणं असंखेजवासाउयकम्मभूमिअगमवक्कंतियमणुस्साणं ? 20 गोयमा ! संखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो असंखेजवासाउय कम्मभूमिअगब्भवतियमणुस्साणं / 1. सेणं पि अणंते खं० / / 2. भागो 4 खं० चू० ह० // 3. वण्णिओ दुविहो हपा० मपा०॥ 4. तस्सेय सं०॥ 5. इयं गाथा चूर्णिकृद्भिर्न स्वीकृता // 6. सम्मत्तं ओहि खं० / / 7. णाणपञ्चक्खं मु०॥ 8. °णाणं भंते! जे. मो० // 9. मणूसाणं सं०। एवमग्रेऽपि अस्मिन् 30 सूत्रे सर्वत्र ज्ञेयम् / / 10. उप्पजइ इति खं० सं० नास्ति / / 11. कम्मभूमगगब्भ मो० मु. ह. म. विनाऽन्यत्र / एवमग्रेऽपि अस्मिन् 30 सूत्रे सर्वत्र ज्ञेयम् / /