________________ कप्पसुत्तं [4, 1-15 // चउत्थो उद्देसओ // 1. तओ अणुग्याझ्या पन्नता, तंजहा-हत्यकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुञ्जमाणे। 2. तओ पारश्चिया पन्नत्ता, तंजहा-दुढे पारश्चिए, पमत्ते पाराश्चए, अन्नमन्नं करेमाणे पारश्चिए / 3. तओ अणवठ्ठप्पा पन्नता, तंजहा-साहम्मियाणं तेन्नं करेमाणे, अन्नधम्मियाणं तेन्नं करेमाणे, हत्था5 यालं दलमाणे / 4. तओ नो कप्पन्ति पवावेत्तए, तंजहा-पण्डए, कीवे, वाइए / एवं मुण्डावेत्तए सिक्खावेत्तए उवट्ठावेत्तए संभुञ्जित्तए संवसित्तए / 5. तओ नो कप्पन्ति वाएतए, तंजहा-अविणीए, विगईपडिबद्धे, अविओसवियपाहुडे। 6. तओ कम्पन्ति वाएत्तए, तंजहा-विणीए, नो विगईपडिबद्धे, विओसवियपाहुडे / 7. तओ दुस्सन्नप्पा पन्नत्ता, तंजहा-दुढे, मूढे, वुम्गाहिए / 8. तओ सुस्सन्न प्पा पन्नत्ता, तंजहा-अदुठे, अमूढे, अतुम्गाहिए। 10 9. निग्गन्धिं च ण गिलायमाणिं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निम्गन्थे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं / 10. निग्गन्थं च णं गिलायमाणं पिया वा भाया वा पुत्ते वा पलिस्सएज्जा, तं च निग्गन्थी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं / 11. नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा असणं वा 4 पढमाए पोरुसीए पडिग्गाहेत्ता 15 पच्छिमं पोरुसिं उवाइणावेत्तए / से य आहच्च उवाइणाविए सिया, तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं अणुप्पदेज्जा; एगन्ते बहुफासुए थण्डिले पडिलेहित्ता पमज्जित्ता परिट्टवेयव्वे सिया / तं अप्पणा भुञ्जमाणे अन्नेसिं वा अणुप्पदेमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं / 12. नो कप्पइ निम्गन्थाण वा निग्गन्थीण वा असणं वा 4 परं अद्भजोयणमेराए उवाइणावेत्तए / से य आहच्च उवा इणाविए सिया, तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं अणुप्पदेज्जा; एगन्ते बहुफासुए थण्डिले पडिलेहि20 ता पमज्जित्ता परिट्टवेयव्वे सिया / तं अप्पणा भुञ्जमाणे अन्नेसिं वा अणुप्पदेमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्याइयं / 13. निग्गन्थेण य गाहावइकुलं पिण्डवायपडियाए अणुप्पविद्रेणं अन्नसरे अचित्ते अणेसणिज्जे पाणभोयणे पडिग्गाहिए सिया, अस्थि याइं केइ सेहतराए अणुवठ्ठावियए कप्पइ से तस्स दाउं वा अणुप्पदाउं वा / नत्थि याइं थ केइ सेहतराए अणुवट्टावियए, तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं 28 अणुप्पदेज्जा; एगन्ते बहुफासुए थण्डिले पडिलेहित्ता पमज्जित्ता परिठ्ठवेयव्वे सिया / 14. जे कडे कप्पट्ठियाणं नो से कप्पइ कप्पट्ठियाणं; जे कडे कप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं / जे कडे अकप्पट्ठियाणं नो से कप्पइ कप्पट्ठियाणं; जे कडे अकप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं कप्पट्ठिया विकप्पे ठिया कप्पट्ठिया, अकप्पे ठिया अकप्पट्ठिया। 15. भिक्खू य गणायवक्कम्म इच्छेज्जा अन्नं गणं उवसंपज्जिताणं विहरित्तए, नो से कप्पइ 30 अणापुच्छिता आयरियं वा उवज्झायं वा पवत्तिं वा थेरं वा गणिं वा गणहरं वा गणावच्छेइयं वा अन्नं गणं उपसंपज्जिताणं विहरित्तए; कप्पड़ से आपुच्छिता आयरियं वा जाव गणावच्छेइयं वा अन्नं गणं उव पारयं।