________________ 40 अन्तगडदसासु [१२४पोलासपुरे नयरे विजए नामं राया होत्था। तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था। वण्णओ। तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीए अत्तए अइमुत्ते नामं कुमारे होत्था सूमाले // 124 // तेणं कालेणं 2 समणे भगवं महावीरे जाव सिरिवणे विहरइ। तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई, जहा पन्नत्तीए, जाव पोलासपुरे नयरे उच्च जाव अडइ // 125 // इमं च णं अइमुत्ते कुमारे पहाए जाव विभूसिए वहूहिं दारएहि ए दारियाहि य डिम्भएहि य डिम्भियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिकुंडे साओ गिहाओ पडिनिक्खमइ, २जेणेव इन्दट्ठाणे तेणेव उवागए तेहिं बहूहिं दारएहि य 6 संपरिबुडे अभिरममाणे 2 विहरइ // 126 // तए णं भगवं गोयमे पोलासपुरे नयरे उच्चनीय जाव अडमाणे इन्दट्ठाणस्स अदूरसामन्तेणं वीइवयइ / तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामन्तेणं वीइवयमाणं पासइ, 2 जेणेव भगवं गोयमे तेणेव उवागए 2 भगवं गोयमं एवं वयासी-“के णं, भन्ते, तुम्भे ? किं वा अडह ?" तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी-“ अम्हे णं, देवाणुप्पिया, समणा निग्गन्था इरियासमिया जाव °बम्भयारी उच्चनीय जाव अडामो”। तए णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासी-“एह णं, भन्ते, तुब्भे, जा णं अहं तुभं भिक्खं दवावेमि" त्ति कट्टु भगवं गोयमं अङ्गुलीए गेण्हइ, 2 जेणेव सए गिहे तेणेव उवागए // 127 // तए णं सा सिरी देवी भगवं गोयमं एजमाणं पासइ,२