________________ परिशिष्ट-५ 189 | परिशिष्ट-५ योगविंशिकाविवरणे विविधग्रन्थोद्धृतपाठाऽकारादिक्रमः (ग्रन्थनाम-मूलगाथाक्रमाङ्कयुतश्च) गाथा अनाभोगवतश्चेत... (योगबिन्दु-१५५) अनुपयोगो द्रव्यम् (अनुयोगद्वार) अपुनर्बन्धकस्यायं ... (योगबिन्दु-३६९) अत्यन्तवल्लभा खलु (षोडशक-१०-५) अविहिकया वरमकयं (जीवानुशासन-६९) अशुद्धापि हि शुद्धायाः (अध्यात्मसार-२-१६) आकल्पव्यवहारार्थं (पंचकल्पभाष्य) आशयभेदां एते (षोडशक-३-१२) इच्छा तद्वत्कथाप्रीतिः (स्वकृत) एकोऽपि शास्त्रनीत्या यो ( ) एतद्रागादिदं हेतुः (योगबिन्दु-१५९) ओसन्नो वि विहारे (गच्छा. प्रकी. 34) (निशीथभाष्य-५४३६, दर्शनशुद्धि प्र. 95) गौरवविशेषयोगाद् (षोडशक-१०-४) चक्रभ्रमणे दण्डात्तद् (षोडशक-१०-८) चित्तवृत्तिनिरोधो योगः (पातं यो. द. 1-2) जइ वि ण सक्कं काउं (गच्छा. प्र. 32) जह सरणमुवगयाणं (उपदेशमाला-५१८) जा जा हविज जयणा (उपदेशमाला-५२६) जिनोदितमिति त्वाहुः (योगबिन्दु-१६०) जो जाणंइ(दि) अरिहंते (प्रवचनसार-१-८०) तत्राप्रतिष्ठितोऽयं (षोडशक-१५-९) तत्रैव तु प्रवृत्तिः (षोडशक-३-८) तस्माच्छ्रुतानुसारेण ( )