________________ अनुक्रमणिका मङ्गलपञ्चकम् 2. निवेदन ... ... 3. यंत्र-चित्र सूचि ... 4. यंत्र-चित्र परिचय ... विषय विषयानुक्रम क्रमांक (1) भगवईसुत्तस्स मंगलायरणं (श्रीअभयदेवसूरिरचिता भगवतीसूत्रवृत्तिः) **(2) सप्तसु स्मरणेषु प्रथमं नमस्कारस्मरणम् (1) श्रीसिद्धिचन्द्रगणिकृता व्याख्या (2) श्रीहर्षकीर्तिसूरिकृता व्याख्या *(3) नमस्कारान्तर्गत-पदविशेषानेकार्थाः (1) पण्डितगुणरत्नमुनिवरकृता नमस्कारप्रथमपदार्थाः (2) आगमिक श्रीदेवरत्नसूरिरचिताः नमस्कारमन्त्रान्तर्गत 'नमो लोए सव्वसाहूणं' पञ्चमपदगत सव्व'शद्वस्यानेकार्थाः (4) सिरिमहानिसीहसुत्तसंदब्भो (5) चैत्यवंदनमहाभाष्ये नमस्कारसूत्रस्य उल्लेखः (6) सिरिमाणदेवसूरिरइयं उवहाणविहिथुत्तं (7) वद्धमाणविज्जाविही भयवया सिरिभबाहुसामिणा विरइया सिरिआवस्सयसुत्तंतग्गया णमोक्कारणिज्जुत्ती 'श्रीपुष्पदन्त-भूतबलिप्रणीतस्य श्रीवीरसेनाचार्यरचितधवलाटीकया समन्वितस्य षटखण्डागमस्य संदर्भः / (छक्खंडागमसंदब्भो) 165 अरहंतणमोक्कारावलिया-अर्हन्नमस्कारावलिका (श्रीअर्हतोऽष्टोत्तरशतगुणवर्णनम्) (11) सिद्धणमोक्कारावलिया-सिद्धनमस्कारावलिका (श्रीसिद्धपरमात्मनोऽष्टोत्तरशतगुणवर्णनम्) 194 (12) अरिहाणाइथुत्तं [पंचपरमिहिनमुक्कारथुत्तं] 204 (13) श्रीभद्रगुप्तस्वामिप्रणीतः पञ्चनमस्कारचक्रोद्धारविधिः 213 [पञ्चपरमेष्ठिचक्रं, वर्धमानचक्रं वा] (14) ध्यानविचारः 225 *(15) सिरिमाणतुंगसूरिविरइयं नवकारसारथवणं *(16) श्रीमानतुङ्गसूरिरचित नवकारसारथवणस्य नमस्कारव्याख्यानटीका 271 (17) कुवलयमालासंदब्भो 339 *(१७अ) परमेष्ठयादिपदगर्भितमन्त्रादयः 360(7) (18) सिरिजिणचंदसूरिविरइयं पंचनमुक्कारफलथुत्तं ध:-प्रत्येक स्तोत्रनो अनुवाद तथा तेनो ढूंक परिचय साथे ज आप्यो छे अने जे स्तोत्रनो अनुवाद नथी तेनी आगळ * एवं चिह्न कयु छ। 184 261