________________ विभाग] नमस्कार स्वाध्याय / 327 यत्नेनोत्तारणीयम् , यत् समसरावसंपुटं हण्डिकायां वेलुकां पूर्य निरन्ध्य मन्दमग्निं प्रज्वालयेत् / प्रहर 8 भस्म भवति, मरीच, तवक्षीर ग. 5, एकत्र वाल 1, द्वि-त्रिवेलायां ददेत् / घटिकैकया विश्रामे पूर्वायां च नवनीतेन देयम् / वर्ष 21 यावत् चटति दिन 27 मैथुनं वर्जनीयम् / तापं च ऊर्ध्वं प्रबले सति न वर्जनीयः / लोकेश्वरपोटलिकाभिधाना तथा तैलं वृन्ताकं च देयं उत्तरति // तथा वज्रमारणम् माक्षीकधौतसत्त्वानि पचेजम्बीरलुम्बुकैः। रक्तैस्तैः वज्रकं सप्तशतिः स्यादञ्जनं परम् // 1 // यन्त्र नं० 12 नृप 16 भुंगराज सह 3 / शिखा 13 | जारिपुत्र सहदेवी / मयूरशिखा जा सार उन्मत्तक 6 घना 12 / जली पंच हस्त 7 कृता लजालुका | मोहतीवर | इंद्रवारुणी भावे 4 पत्रिका पाषाण रोचनागो नागा रेभा दंडी| गडूचीव श्वेतार्क ते 14 / विष्णुकांता / वजा 15 इन्दुजा 1 मेष ब्रह्मारक / श्रु 11 नर 5 नेलु | तुष्ट शृंगी / च कावा जरारु 10 कन्या 8 द्राजटा / कुमारी - | अ रुदंती वज्रा भूनागविष्टालिप्तमुखायां कृता स्थिरा। तदुपरि धूतं नागं पक्षैकं मृदवस्तथा // 2 // : बहवो भवन्त्येकत्र ढङ्कनेन तालकलिप्तवज्राश्च, स्नुहीमध्ये पुटान्मृता / गुडमध्ये पुटेदेवं, मारणं रेखपूरकम् // 3 // . वज्रकन्दे पुटेत् सप्तवटवटं पिप्पलैः (लैश्च ?) / * त्रीणि च वारुणीमेष्योः क्षारबीडे धमेन्मृतः॥४॥ शुद्धरस ग. 5, प्रथमं शुल्वपत्राणि तापे अपक्कदुग्धमध्येऽर्द्धार्द्धन धारयेत् 21 आकर्ण्य गन्धक 20 भा. 1, सैंधव भा. 2, लिम्बुकरसेन प्रलेप्य पुटं देयम् / अस्य भस्म ग. 5, अम्लेन रसं मर्दयेत् , यावन्नष्टं पिष्टं भवति / क्षार 5, लवण 5, गलत्या जलं तेन शुद्धरसेन मर्य दिन 3 सूर्यतापे मर्दनं लोहपात्रे लोहमर्दकेन अपामार्ग-कोहलीपत्र-काष्ठानि दि. 3 धत्तूरक अर्कस्नुही कुरु लासरिका कुमारी पिंपलीत्वचा करीरत्वचा इङ्गोरीत्वचा एवं काष्ठानि दहेत् / गोमूत्रेण उल्हापेत / ततो जलेनोत्काल्य ततः स्वच्छजलेन मर्दयेत् दिन 7 सूर्यतापे / चित्रकमूलत्वचा जलेन शुद्धे दिन 7 तथा पूर्ववत् / 25 त्रिकटुकजलेन दि. 7 सूर्यतापे / ततः सरावसंपुटे हण्डिकायन्त्रे लवणपूर्णायां निरुन्ध्य चूल्हाधो धारयेत् दिन 21 निष्पन्नरसः / वडवानल: वालुवेला द्वि-त्रयेण देयः / द्विदिनं टालयित्वा पुनर्पुनर्देयम् / तत्रं दुग्धं अम्लं मधुरं च वर्जनीयम् , जलोदराणि नाशयति / दिन 21 दान्तिस्तथा मिश्रितं कृत्वाऽन्येषूदरे केवलंगुल्मादि तथाऽऽमवातक्षयरोग-पाण्डुरोगाणां शर्करया सह उत्परे दुग्धवाटउं 1 पिबेत् सन्निपातस्य मरिचेन सह // 30