________________ विमाग] नमस्कार स्वाध्याय। 1b निर्घातस्तु चतुर्विशे उक्ता अष्टावुपग्रहाः। स्वस्थाना विघ्नदा चैव, सर्वकार्येषु सर्वदा // 46 // जन्मभं कर्म चाधीनं, विनाशं सानुदायकम् / सांघातिकं तथा जात्यमभिषेकदेशजैनवम् (1) // 47 // जन्मभं जन्मनक्षत्रं, दशमं कर्मसंभवम् / एकोनविंशमाधानं, त्रयोविशं विनाशकम् // 48 // अष्टादशं च नक्षत्र, सानुदायकमेव च / सांघातिकं च विज्ञेयं, ऋशं षोडशसंख्यया // 49 // पञ्चविंशत्तमं जातं, षडुविंशतमभेषकम् / सप्तविंशतिदेशं तु, नवधिष्ण्यानि भूपतेः // 50 // जन्मकक्षे भवेन्मृत्युः, कर्मणि क्लेशमेव च। आधाने तु प्रवासश्च, विनाशे बन्धुविग्रहः // 51 // सानुदाये त्वरिष्टं च, हानिः संघातके तथा।। जातिभे कुलनाशं हि, बन्धनं चाभिषेकके // 52 // देशऋक्षे देशभङ्ग, रैरेवं शुभैशुभम् / मिर्मिश्रफलं चैव, समायोगे उपग्रहे // 53 // मानसं पञ्चविंशं तु, शोकदारादिनाशनम् / भृत्य-चतुष्पदानां च, क्रूरैरेवं शुभै भम् // 54 // स्वक्षेत्रोपगतः स्थायी, परक्षेत्रे च यायिनः। नीचस्था हायनाः प्रोक्ताः, त्रिविधा ग्रहपद्धतिः // 55 // उदित नामवर्गे तु, स्यात् तु मित्रमरिक्षयम् / असमर्थस्य संसिद्धिः, लाभमात्यन्तिकं भवेत् // 56 // दीपो यथा ग्रहस्यान्तः, उदद्योतयति सन्नभः। तथैव सर्वतोभद्रं, सत्यं सत्यं न संशयः // 57 // रामे ऋतौ तथाऽऽये तु, कर्मणि च शुभा मताः। भौमार्क-शनयो मध्या, नव-पञ्चम-सप्तसु॥१॥ जन्मनि सप्तमे षष्ठे, दशमैकादशे त्रिके। वर्द्धमानतनुश्चन्द्रो, धन-धी धर्मगः शुभः // 2 // जन्मात् पञ्चममुद्वेगस्तृतीयो द्वादशोऽर्थहः। षष्ठान्नवमसंस्थश्च, मृत्युर्भवति सत्वरम् // 1 // भद्रात् तथाऽष्टमो बाध्यः, दशमात् तुर्यगोऽर्थहः / सप्तमात् तु द्वितीयस्थे तेजोहानिर्भवेन्नृणाम् // 2 // द्वितीयात् सप्तमस्तुर्याद् , दशमो यदि चन्द्रमाः। वसोरेकादशश्चैव, नवकात् षस्थितस्तथा // 3 // द्वादशाच्च तृतीयस्था, पञ्चमाजन्मगो यदि / ग्रहाच्चन्द्रो भवेदेवं, तदारोग्यफलप्रदः॥४॥ भान्यश्विन्यादिपञ्चचराणि त्रीणि क्षिप्राणि मृदूनि पञ्च च / त्रीणि ध्रुवकानि पञ्च चोग्राण्येवं तुर्याणि दारुणानीह // 5 // ..