________________ [15] सिरिमाणतुंगमरिविरइयं नवकारसारथवणं॥ भत्तिभरअमरपणयं पणमियं परमिट्ठिपंचयं सिरसा / नवकारसारथवणं भणामि भव्वाण भयहरणं // 1 // 'ससि-सुविही अरिहंता सिद्धा पउमा -वासुपुञ्जजिणा / धम्मायरिया सोलस पासो मल्ली उवज्झाया // 2 // सुव्यय-नेमी साहू दुट्ठारिट्ठस्स नेमिणो धणियं / मुखं खेयरपयविं' अरिहंता दिंतु पणयाणं // 3 // अवचूरिः (छाया)-भत्तिभरामरप्रणतं प्रणम्य परमेष्टिपञ्चकं शीर्षण। नमस्कारसारस्तवनं भणामि भव्यानां भयहरणम् // 1 // चन्द्रप्रभ-सुविधी अर्हन्तौ, पद्मप्रभ-वासुपूज्यौ सिद्धौ / / षोडशान्ये धर्माचार्याः मल्लि-पाझे चोपाध्यायौ // 2 // सुव्रत-नेमी साधवः दुष्टारिष्टघाते नेमयश्चक्रधाराकल्पाः। अत्यर्थं* मोक्षे खेचरपदवीं ददतु प्रणता(तानां) जनानामहन्त इति // 3 // 15 व्याख्या-भक्तेभरो येषां ते अमरा देवास्तैः प्रणतम् , परमेष्टिपञ्चकमर्हदादिकं शिरसा मस्तकेन प्रणम्य नत्वा नमस्कारस्य सारं प्रधानं यत् स्तवनं तदहं भणामि, भव्यानामहिकादिसप्तविधभयापहरणमित्याद्यगाथार्थः // 1 // . चन्द्रप्रभ-सुविधी तीर्थङ्करौ अर्हति ध्येये ध्यातव्यौ / पद्मप्रभ-वासुपूज्यजिनौ सिद्धध्याने / ऋषभाजित-संभवाभिनन्दन-सुमति-सुपार्श्व-शीतल-श्रेयांस-विमलानन्त-धर्म-शान्ति-कुन्थु-अर-नमि-महावीर इति 20 षोडशजिना आचार्यध्याने ध्यातव्याः। श्रीमल्लि-पार्टी उपाध्यायध्याने ध्येयौ // 2 // मुनिसुव्रत-नेमी तीर्थङ्करौ साधुध्याने दुष्टारिष्टस्य छेदने, नेमयश्चक्रधारासमानाः साधवः शीघ्रमहदादिध्यानेन यत् फलं स्यात् तदाह / मोक्षं खेचरपदवीं प्रणतानां ददन्तु अर्हन्तः // 3 // __ अवचूरिका-१ परमेष्ठिपञ्चकं प्रणम्य / 2 स्तोत्रं भणामि संसारभयहरणम् / 3 चन्द्रप्रभः, सुविधिजिनः / 4 पद्मप्रभः / 5 चक्रधरः (धारा)। 6 खेचरपदविं(वीं) जनानां प्रणतानाम् / 25 . 1 सुविहीय अरि० JBI 2 J प्रतौ सर्वत्र ‘अरिहंता' स्थाने 'अरहंता' इति पाठः। 3 मल्लि S / 4 पयवीं D * 'अत्यर्थम्' इत्यस्य मूलगाथायां न कश्चित् पाठो विद्यते //