SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 35. ] चतुःषष्टिसहस्राणि ततोऽभुवन् प्रिया विभोः / अत्यन्तरूपलावण्यविनिर्जितसुराङ्गनाः // 121 // सेनापतिप्रभृतीनि रत्नानि च चतुर्दश / तत्र यक्षसहस्रेणैकैकं हि ममधिष्ठितम् // 122 // चतुरशीतिलक्षाणि करिणां वाजिनां तथा / ध्वजाङ्काः शस्त्रसम्पूर्णास्तत्प्रमाणा रथा अपि // 123 // द्विसप्ततिसहस्राणि पुराणामृद्धिशालिनाम् / प्रामाणां च पदातीनां कोटयः षण्णवतिस्तथा // 124 // द्वात्रिंशतं सहस्राणि देशानां भूभुजां तथा / द्वात्रिंशद्वद्धतरुणीनाटकानां च रङ्गिणाम् // 125 // रत्नाकराधाकराणां सहस्राणि च विंशतिः / पत्तनान्यष्टचत्वारिंशन्सहस्रमितानि च // 126 // एवं पालयतश्चक्रिपदवीमसमां प्रभोः / ययौ वर्षसहस्राणां विंशतिः पञ्चसंयुता // 127 // अत्रान्तरे ब्रह्मलोकेऽरिष्टप्रस्तरवासिनाम् / पीठं सारस्वतादीनां चलति स्मामृताशिनाम् // 128 // विज्ञायावधिना तेऽथ व्रतस्य समयं विभोः / तीर्थ प्रवर्तयेत्याचचक्षिरे सैन्यबन्दिवत् // 129 // विजानस्तत् स्वयं स्वामी तैश्चैवं ज्ञापितस्ततः / ददौ सांवत्सरं दानं याचकेभ्यो यथारुचि // 130 // ततश्चक्रायुधं राज्ये निवेश्य तनयं निजम् / बभूव भगवान् : दीवाग्रहणार्थ समुद्यतः // 131 // अत्रान्तरे सुराधीशाः सर्वेऽपि बलिखासनाः / ... आययुः शान्तिनाथस्य कतुं निकमणोत्सवमा॥१३२॥ ...:; सर्वार्थसंज्ञां शिविकामारोहाऽथ शीर्थकक्ष / चामराम्या बाग्यमानो धृतच्छत्रश्च मस्तके पर
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy