________________ [ 355 अन्यदायुधशालायां रविबिम्बसमद्यति / तस्योत्पन्नं सहस्रारं चक्ररत्नमनुत्तमम् // 82 / / शस्त्रागारारक्षकेण तदुत्पत्तिनिवेदिता / प्रभो सोऽथ समागत्य चक्रेऽस्याष्टाह्निकोत्सवम् // 83 // तच्छालाया विनिर्गत्य चचालाम्बरवर्मना / तदनु प्राचलच्छान्तिनाथः सैन्यसमन्वितः // 84 / / चक्रं यक्षसहस्रणाधिष्ठितं तदथो गतम् / पूर्वस्यां मागधतीर्थासन्नवेलाकुले क्रमात् // 85 / / कृत्वा निवेशं सेनायास्तत्र चक्री शुभासने / निषसादाभिमुखोऽस्य ततस्तदनुभावनः // 86 // अधोमागे जलस्यान्ते द्वादशयोजनस्थिते / मागधाख्यकुमारस्य चलति स्मासनं तदा // 87 // ददर्शावधिना शान्ति स जिनं चक्रवर्तिनम् / षट्खण्डभरतक्षेत्रसाधनोद्यतमागतम् // 88 // दध्यो चैवं मयाऽऽराध्योऽन्योऽपि चक्री जिनस्त्वयम् / विशेषेण यतो भक्तिमिन्द्रा अप्यस्य कुर्वते // 89 // ततः सुवस्त्राण्योदाय सोऽनाभरणानि च / आगत्य ढोकयामोस प्रभोरेवं शशंस च // 10 // तवाज्ञाकारकः स्वामिन् ! पूर्वदिक्पालकोऽस्म्यहम् / आदेष्टव्यं सदा कृत्वं स्वकिंकरसमस्य मे // 11 // भगवानपि सन्मान्य दैवतं विससर्ज तम् / याम्यां प्रतिदिशं सोऽथ चलति स्म सुदर्शनः / / 92 // तीर्थस्य वरदामस्यासम्ने गत्वा स्थितश्च सः तस्याधिष्ठाय शान्तिस्तथैवासाक्ष्यत BAHani Pr गत्वाऽथ वारुणीमानको प्रमासस्यामिदैवतम् PERHIT साधयिताचERयोहरसिमानणी तो . m