________________ 228] CHAPTER X 71 प्राप्य स्त्रीनपंसकानि देहानां सम्भविष्यन्ति / तदेव बहिरात्मनोऽपि स्त्रीनपुंसकत्वानामयोगात् केवलमज्ञानात्' तवायमभिप्राय: पुमानह त्यह नपुंसकमहमिति° // 2 // 228 CSV : इतश्चात्मा स्वरूपतो नास्ति। यदि यात्मा स्वरूपतः स्यात् स यथैकस्याहङ्कारस्यालम्बन तथा सर्वेषामप्यहङ्कारस्यालम्बन स्यात्। न हि लोकेऽग्नेरोष्णा स्वभावः कस्यचिदनौष्णा भवति। एवमात्मा यदि स्वरूपतः स्यात् सर्वेषामात्मेति स्यादहङ्कारविषयश्च / न चैतदेवम् तथा हि-। . khyod kyi bdag gan nahi bdag min des de bdag min ma nes phyir dnos po mi'rtag pa rnams la rtog pa skye bar hgyur min nam || 3 || In a Vx of CSV na for nahi. In b Vx of CS dag for bdag. In d Vx of CSV skyes par for skye bar. __* यस्तवात्मा ममानात्मा तेनात्मा नियमाव सः / नन्वनित्येषु भावेषु कल्पना नाम जायते // 3 // CSV : यो हि तवात्मा त्वदहङ्कारविषय आत्मस्नेहविषयश्च स एव ममानात्मा भवत्यस्मदहङ्काराविषयत्वादात्मनेहाविषयत्वाच्च / यत एतदेवं तेन नियमान् न सः। यश्च नियमादात्मा न भवति स स्वभावतो नास्तीति त्यज्यतामसदर्थ आत्माध्यारोपः। यद्यात्मा नास्ति क ताविमावहङ्कारात्मनेहावित्याह नन्वनित्येषु भावेषु कल्पना नाम जायते। यथोपवर्णितेन न्यायेन स्वरूपसिहस्य स्कन्धव्यतिरिक्त स्यात्मनः सर्वथाभावान्' नन्वनित्येषु रूपवेदनासंज्ञासंस्कारविज्ञानाख्येषु भावेष्वात्मेति कल्पना प्रभूतार्थारोपणं क्रियत आत्मा सत्त्वो जीवो जन्तुरिति / यथा 1 Tib. ma bes pa las; HPS marks here a lacuna. . Tib. bdag; HPS om. aham. i Tib. ad. tatha hi. (de ltar ni) * Tib. hgyur; HPS om. it. * Tib. ad. agneh (me). * HPS abhavesu. "Tib. anupalam bhat (ma dmigs pahi phyir) for abhavat. : HPS svabhutarthao. * For nanv anityesudeg jantur iti Tib. reads: anityesu bhavesurdpadisahjffakesu nihevabha. vog atmeti sattva iti jiva iti jantur iti manuja iti karaka iti vedaka ityady aham iti vipari. takalpana kriyate (dros mi rtag pa gzugs la sogs pahi min can ran bz'in med pa rnams la bdag dan sems can dan | srog danskye ba po dan sed las skyes dan byed pa po dan tehor ba pa z'es bya ba la soge pa bdag go sam du log par rtog par byed do I). 1. Tib. ji Itar; HPS yada.