SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ CHAPTER X BDAG DGAG PA BSGOM PA BSTAN PA | আত্মনিমালামন 226 CSV : प्रवाह / यद्यात्मा नाम कश्चित् स्वरूपतः स्यात्तस्य निर्वाण सर्वथोच्छेददर्शनान् नाममाहं न भविष्यामि न मेऽस्ति न भविष्यति / इति परिशक्तिस्य स्यादेवं वरं लौकिकमेवेदं परमार्थो न सर्वथा। लौकिके विद्यते किञ्चित्परमार्थे न विद्यते // न चात्मा नाम कश्चित्सुरूपतः सम्भवति। यदि हि स्यात् स नियतं स्त्रीत्वेन वा स्यात् पुरुषत्वेन वा नपुंसकत्वेन वा। ततोऽन्यस्य कल्पनासरस्थाभावात्। हिविधं यात्मान वर्णयन्ति तोथिका यदुतान्तरात्मान' बहिरामान च। तत्रान्तरात्मा नाम यः शरीरागारान्त व्यवस्थितः शरीर'न्द्रियसवात स्तन तत्र प्रवर्तयितान्तापारपुरुषो जगदहङ्कारनिवन्धनः कुशलादिकर्मफलोपभोक्ता प्रतितन्त्रमनेकविकल्पभेदभित्रः। बहिरात्मा तु देहेन्द्रियसङ्घातरूपोऽन्तरात्मन उपकारी / तत्र यस्तावदय' मन्तरात्मा स यदि स्त्रीत्वेन परिकल्पात तदा तस्याजदूपत्वाजन्मान्तरपरिवते ऽपि लिङ्गान्तराप्रतिपत्त्या नित्यमेव स्त्रीत्वं स्यात् / न चैव भवति। व्यत्ययोपलब्धः स्त्रीवादीनामात्मगुणत्वाभावाच / / एवं स्त्रीत्वे नपुंसकत्वे च वाच्यम् / तदेवम् - / 1 HPS nasty aham. . Tib. om. -antar-. * Tib. tadindriyadeg (dehi dban pobi). . HPS degtasya tatra. ... Tib. kusalakusalananagamopadistakarmaphalabhokta (dge ba dan mi dge badan lun du ma bstan pabi las kyi hbras buhi za ba po). * Tib. phan hdogs paho ; HPS apakariva. "Tib. om. ayam. . Tib.om. pari-. * Tib. tshe gz'an durjes (=ayurantaranu-); the reading is incomploto. 10 Tib. ma yin te; HPS drsyate. 11 After this there is a long gap in HPS.
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy