________________ 294 CATUHSATAKA [399. चिद्वावस्य सद्भावः स्यात्तदा तत्त्वं परमार्थो भवेदिति मोक्षप्रार्थिनस्तद्दर्शनमेव शोमनं न तु शून्यतादर्शनम्। स हि तदा न गुणो[ऽपि तु] केवलमेवापवाद प्रवृत्तत्वाद्दोष एव। यदा नि:स्वभावानां भावानां विपर्यासेन संखभावत्वं दृश्यते सदा लोकस्याभिनिवेशहेतुर्भवति / भावाध्यवसायहेतुककमले शतो जन्मप्रबन्धोत्पादेन ततः संसारप्रवेशः / तदा निःस्वभावानां भावानां निःस्वभावत्वप्रकाशक शास्त्रमिदमारोपापवादप्रहाणहारा निःस्वभावत्वं दर्शयति / लोकोऽपि भावामां निःखभावत्वमभ्यस्य प्रतिबिम्बनिर्माणमायादिष्विव भावाभिनिवेश तधेतुककर्म के शक्षयाद्रागादिसकलबन्धच्छेदेन विमुक्तो भवति / तस्माच्छास्त्रमिदं भावानां निमूलस्वभावत्वमा दर्शयति : यथोक्तं भगवता- .. शून्याः सर्वधर्मा नि:स्वभावयोगेन। निनिमित्ताः सर्वधर्मा अप्रणिधान योगेन / प्रकतिप्रभास्वराः सर्वधर्माः प्रज्ञापरिमितापरिशुध्येति // 1 एवम् यः प्रत्ययेर्जायति स ह्यजातो न तस्य उत्पादु सभावतोऽस्ति / यः प्रत्ययाधौनु स शून्य उतो यः शून्यतां जानति सोऽप्रमत्तः // इति / अपि चेह प्रतीत्यसमुत्पादस्य नासम्भव इत्याह बन्धः कल्पनया दृष्टे: सैवेह प्रतिषिध्यते // कल्पना ह्यभूतस्वभावमथैमारोपयति। तेन सत्त्वानां . बन्धमुपलभ्य संसारदुःखच्छेदाय तमधे निवर्तयितु महाकारुणिका: सत्त्वदुःखदुःखितास्तथागता बोधिसत्वाच प्रतीत्यसमुत्पादाविरुई भावानां निःस्वभावत्वमानं दर्शयन्ति / एवमिदं समासतो बुद्धवचनार्थ इत्याचार्येणानेन शास्त्रेण व्याख्यातम् / 23 // 399 CSV: gan dag ji ltar gnas pahi gsuo rab kyi don ji lta ba bz'in ma rtogs pas na dios po kha cig dnos po yod bdag kha cig dnos po med par yons su gsal bar byed pa de dag gi rtog pa dan phyin ci log pa nid du bstan pahi phyir bsad pa 1 See Astasahasrika Praji a par a mita (Bib. Ind.) p. 405%; MV (with Poussin's notes), pp. 238,278, 444,504. An a vatapta hradapasa m kra m a pasutra quoted in MV, pp. 239, 491, 500, 504 ; BCP, p. 355 ; Subhas ita sa mgraha, p. 21 (with wrong readings in b). * The meaning of the Tib. word bsnon is not here quite clear to me. bsnion can=mi srid pa, as says S.C. Das in his dictionary.