SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 389] . CHAPTER XVI .281 भावस्याभाव एव स्वभावो भावस्याभावात्। तस्मादयं स्वभावः सर्वेषामभिन्नरूप इति सर्वे भावाः स्वभावनाजाता एकरूपा यदुताभावस्वभावरूपाः। यथा घटग्राहक्षेत्रादिषु भिबेष्वपि सर्वत्र निरावरणत्वसामान्यादरूपमात्ररूपमाकाशं भिन्नस्वरूपं न भवति, यथा च भावा यथास्वं सर्वे संस्कृता अनित्या एव, सर्वे सासवा दुःखा एवेत्यादि न भिन्नमेवं यः सर्वेषां द्रव्याणां द्रष्टा सो]ऽपि द्रव्याणां भेदं व्यवस्थापयितुं न शक्नोति। अत एव भावस्यै कस्य यो ट्रष्टा द्रष्टा सर्वस्य स स्मृतः / ___एकस्य शून्यता येव सैव सर्वस्य शून्यता // इति पूर्वमुक्तम्। अत एवोक्त भगवता भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते। .. यः सर्वभावेषु न जातु सज्जते सानिमित्तं स्पृशते समाधिम् // ' इति // 13 // 389 CSV : gz'an yan Jgz'an rtog pa sion du gton bar gyur pas kyan ji skad bsad pahi don khas blan bar bya ba ham yan na brgal z'in brtags pas lan gdab par byaho || ci ste gan la cun zad cig srid pa de la lan gdab par rigs kyi | gan gi lta na thams cad dios po med pa de la brjod par bya ba dan tshig dan smra ba po rnams dan rtogs par bya dan rtogs par byed pa dan rtogs pa po rnams rnam thams cad du med pas ji Itar lan gdab par bya deui phyir de la lan ma smras pa nid do snam na galte de Itar | - अन्यच्च / परकल्पनायाः पूर्वं त्यागेनापि यथोतोऽर्थों वाभ्युपगन्तव्योऽनुयुक्तापरीक्षया परिहारो वा वक्तव्यः। अथ मन्यते-यस्य किञ्चिदपि संम्भवति युज्यते तस्य परिहारः। यस्य तु सर्वेषां भावानामभावस्तस्य वाच्यवचनवक्तृणां प्रतिपाद्यप्रतिपादकप्रतिपत्तॄणां च सर्वथाभावात्कथं परिहारो वक्तव्यः। तस्मात्र परिहार उक्त इति। यद्येवम्-। 1191 (VIII. 16). .See MV, pp. 133, 265,277. 3 This samadhi is not enumerated in MVt. $ 21. For aninitta instead of animitta see Ponssin's MV, p. 29, n. 83; p. 123, n.33 and MVt. p. 28, n. 2. ! X simply rtog pa for rtogs par bya. 36
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy